पाणिनीयव्याकरणसूत्राणि।वृद्धिरादैच्।अदेङ्गुणः।इकोगुणवृद्धी।नधातुलोपआर्द्धधातुके।क्‌ङितिच।दीधीवेवीटाम्।हलोऽनन्तराःसम्योगः।मुखनासिकावचनोऽनुनासिकः।तुल्यास्यप्रयत्नम्सवर्णम्।नाज्झलौ।ईदूदेद्‌द्विवचनम्प्रगृह्यम्।अदसोमात्।शे।निपातएकाजनाङ्।ओत्।सम्बुद्धौशाकल्यस्येतावनार्षे।उञः।ऊँ।ईदूतौचसप्तम्यर्थे।दाधाघ्वदाप्।आद्यन्तवदेकस्मिन्।तरप्तमपौघः।बहुगणवतुडतिसङ्ख्या।ष्णान्ताषट्।डतिच।क्तक्तवतूनिष्ठा।सर्वादीनिसर्वनामानि।विभाषादिक्समासेबहुब्रीहौ।नबहुव्रीहौ।तृतीयासमासे।द्वन्द्वेच।विभाषाजसि।प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च।पूर्वपरावरदक्षिणोत्तरापराधराणिव्यवस्थायामसञ्ज्ञायाम्।स्वमज्ञातिधनाख्यायाम्।अन्तरम्बहिर्योगोपसम्व्यानयोः।स्वरादिनिपातमव्ययम्।तद्धितश्चासर्वविभक्तिः।कृन्मेजन्तः।क्त्वातोसुन्कसुनः।अव्ययीभावश्च।शिसर्वनामस्थानम्।सुडनपुम्सकस्य।नवेतिविभाषा।इग्यणःसम्प्रसारणम्।आद्यन्तौट्‌कितौ।मिदचोऽन्त्यात्परः।एचइग्घ्रस्वादेशे।षष्ठीस्थानेयोगा।स्थानेऽन्तरतमः।उरण्रपरः।अलोन्त्यस्य।ङिच्च।आदेःपरस्य।अनेकाल्शित्सर्वस्य।स्थानिवदादेशोऽनल्‌विधौ।अचःपरस्मिन्पूर्वविधौ।नपदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु।द्विर्वचनेऽचि।अदर्शनम्लोपः।प्रत्ययस्यलुक्‌श्लुलुपः।प्रत्ययलोपेप्रत्ययलक्षणम्।नलुमताङ्गस्य।अचोऽन्त्यादिटि।अलोऽन्त्यात्पूर्वउपधा।तस्मिन्नितिनिर्दिष्टेपूर्वस्य।तस्मादित्युत्तरस्य।स्वम्रूपम्शब्दस्याशब्दसञ्ज्ञा।अणुदित्सवर्णस्यचाप्रत्ययः।तपरस्तत्कालस्य।आदिरन्त्येनसहेता।येनविधिस्तदन्तस्य।वृद्धिर्यस्याचामादिस्तद्वृद्धम्।त्यदादीनिच।एङ्प्राचाम्देशे।गाङ्कुटादिभ्योऽञ्णिन्ङित्।विजइट्।विभाषोर्णोः।सार्वधातुकमपित्।असम्योगाल्लिट्कित्।इन्धिभवतिभ्याम्च।मृडमृदगुधकुषक्लिशवदवसःक्त्वा।रुदविदमुषग्रहिस्वपिप्रच्छःसम्श्च।इकोझल्।हलन्ताच्च।लिङसिचावात्मनेपदेषु।उश्च।वागमः।हनःसिच्।यमोगन्धने।विभाषोपयमने।स्थाध्वोरिच्च।नक्त्वासेट्।निष्ठाशीङ्‌स्विदिमिदिक्ष्विदिधृषः।मृषस्तितिक्षायाम्।उदुपधाद्भावादिकर्मणोरन्यतरस्याम्।पूङःक्त्वाच।नोपधात्थफान्ताद्वा।वञ्चिलुञ्च्यृतश्च।तृषिमृषिकृशेःकाश्यपस्य।रलोव्युपधाद्धलादेःसम्श्च।ऊकालोऽज्ह्रस्वदीर्घप्लुतः।अचश्च।उच्चैरुदात्तः।नीचैरनुदात्तः।समाहारःस्वरितः।तस्यादितउदात्तमर्द्धह्रस्वम्।एकश्रुतिदूरात्सम्बुद्धौ।यज्ञकर्मण्यजपन्यूङ्खसामसु।उच्चैस्तराम्वावषट्कारः।विभाषाछन्दसि।नसुब्रह्मण्यायाम्स्वरितस्यतूदात्तः।देवब्रह्मणोरनुदात्तः।स्वरितात्सम्हितायामनुदात्तानाम्।उदात्तस्वरितपरस्यसन्नतरः।अपृक्तएकाल्‌प्रत्ययः।तत्पुरुषःसमानाधिकरणःकर्मधारयः।प्रथमानिर्दिष्टम्समासउपसर्जनम्।एकविभक्तिचापूर्वनिपाते।अर्थवदधातुरप्रत्ययःप्रातिपदिकम्।कृत्तद्धितसमासाश्च।ह्रस्वोनपम्सकेप्रातिपदिकस्यः।गोस्त्रियोरुपसर्जनस्य।लुक्‌तद्धितलुकि।ईद्गोण्याः।लुपियुक्तवद्‌व्यक्तिवचने।विशेषणानाम्चाजातेः।तदशिष्यम्सञ्ज्ञाप्रमाणत्वात्।लुब्योगाप्रख्यानात्।योगप्रमाणेचतदभावेऽदर्शनम्स्यात्।प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्।कालोपसर्ज्जनेचतुल्यम्।जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्।अस्मदोद्वयोश्च।फल्गुनीप्रोष्ठपदानाम्चनक्षत्रे।छन्दसिपुनर्वस्वोरेकवचनम्।विशाखयोश्च।तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वेबहुवचनस्यद्विवचनम्नित्यम्।सरूपाणामेकशेषएकविभक्तौ।वृद्धोयूनातल्लक्षणश्चेदेवविशेषः।स्त्रीपुम्वच्च।पुमान्स्त्रिया।भ्रातृपुत्रौस्वसृदुहितृभ्याम्।नपुम्सकमनपुम्सकेनैकवच्चास्यान्यतरस्याम्।पितामात्रा।श्वशुरःश्वश्र्वा।त्यदादीनिसर्वैर्नित्यम्।ग्राम्यपशुसङ्घेष्वतरुणेषुस्त्री।भूवादयोधातवः।उपदेशेऽजनुनासिकइत्।हलन्त्यम्।नविभकतौतुसमाः।आदिर्ञिटुडवः।षःप्रत्ययस्य।चुटू।लशक्वतद्धिते।तस्यलोपः।यथासङ्ख्यमनुदेशःसमानाम्।स्वरितेनाधिकारः।अनुदात्तङितआत्मनेपदम्।भावकर्मणोः।कर्त्तरिकर्मव्यतिहारे।नगतिहिम्सार्थेभ्यः।इतरेतरान्योन्योपपदाच्च।नेर्विशः।परिव्यवेभ्यःक्रियः।विपराभ्याम्जेः।आङोदोऽनास्यविहरणे।क्रीडोऽनुसम्परिभ्यश्च।समवप्रविभ्यःस्थः।प्रकाशनस्थेयाख्ययोश्च।उदोऽनूर्ध्वकर्मणि।उपान्मन्त्रकरणे।अकर्मकाच्च।उद्विभ्याम्तपः।आङोयमहनः।समोगमृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः।निसमुपविभ्योह्वः।स्पर्द्धायामाङः।गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषुकृञः।अधेःप्रसहने।वेःशब्दकर्म्मणः।अकर्म्मकाच्च।सम्माननोत्सञ्चनाचार्यकरणज्ञानभृतिविगणनव्ययेषुनियः।कर्तृस्थेचाशरीरेकर्म्मणि।वृत्तिसर्गतायनेषुक्रमः।उपपराभ्याम्।आङ‌उद्‌गमने।वेःपादविहरणे।प्रोपाभ्याम्समर्थाभ्याम्।अनुपसर्गाद्वा।अपह्नवेज्ञः।अकर्मकाच्च।सम्प्रतिभ्यामनाध्याने।भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषुवदः।व्यक्तवाचाम्समुच्चारणे।अनोरकर्मकात्।विभाषाविप्रलापे।अवाद्ग्रः।समःप्रतिज्ञाने।उदश्चरःसकर्मकात्।समस्तृतीयायुक्तात्।दाणश्चसाचेच्चतुर्थ्यर्थे।उपाद्यमःस्वकरणे।ज्ञाश्रुस्मृदृशाम्सनः।नानोर्ज्ञः।प्रत्याङ्भ्याम्श्रुवः।शदेःशितः।म्रियतेर्लुङ्लिङोश्च।पूर्ववत्सनः।आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य।प्रोपाभ्याम्युजेरयज्ञपात्रेषु।समःक्ष्णुवः।भुजोऽनवने।णेरणौयत्कर्मणौचेत्सकर्त्तानाध्याने।भीस्म्योर्हेतुभये।गृधिवञच्योःप्रलम्भने।लियःसम्माननशालीनीकरणयोश्च।मिथ्योपपदात्कृञोऽभ्यासे।स्वरितञितःकर्त्रभिप्रायेक्रियाफले।अपाद्वदः।णिचश्च।समुदाङ्भ्योयमोऽग्रन्थे।अनुपसर्गाञ्ज्ञः।विभाषोपपदेनप्रतीयमाने।शेषात्कर्तरिपरस्मैपदम्।अनुपराभ्याम्कृञः।अभिप्रत्यतिभ्यःक्षिपः।प्राद्वहः।परेर्मृषः।व्याङ्परिभ्योरमः।उपाच्च।विभाषाऽकर्मकात्।बुधयुधनशजनेङ्प्रुद्रुस्रुभ्योणेः।निगरणचलनार्थेभ्यश्च।अणावकर्म्मकाच्चित्तवत्कर्त्तृकात्।नपादम्याङ्‌यमाङ्‌यसपरिमुहरुचिनृतिवदवसः।वाक्यषः।द्युद्भ्योलुङि।वृद्‌भ्यःस्यसनोः।लुटिचक्लृपः।आकडारादेकासम्ज्ञा।विप्रतिषेधेपरम्कार्यम्।यूस्त्रयाख्यौनदी।नेयङुवङ्स्थानावस्त्री।वाऽऽमि।ङितिह्रस्वश्च।शेषोघ्यसखि।पतिःसमासएव।षष्ठीयुक्तश्छन्दसिवा।ह्रस्वम्लघु।सम्योगेगुरु।दीर्घम्च।यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्।सुप्तिङ्न्तम्पदम्।नःक्ये।सितिच।स्वादिष्वसर्वनामस्थाने।यचिभम्।तसौमत्वर्थे।अयस्मयादीनिच्छन्दसि।बहुषुबहुवचनम्।द्व्येकयोर्द्विवचनैकवचने।कारके।ध्रुवमपायेऽपादानम्।भीत्रार्थानाम्भयहेतुः।पराजेरसोढः।वारणार्थानामीप्सितः।अन्तर्द्धौयेनादर्शनमिच्छति।आख्यातोपयोगे।जनिकर्त्तुःप्रकृतिः।भुवःप्रभवः।कर्मणायमभिप्रैतिससम्प्रदानम्।रुच्यर्थानाम्प्रीयमाणः।श्लाघह्नुङ्स्थाशपाम्ज्ञीप्स्यमानः।धारेरुत्तमर्णः।स्पृहेरीप्सितः।क्रुधद्रुहेर्ष्यासूयार्थानाम्यम्प्रतिकोपः।क्रुधद्रुहोरुपसृष्टयोःकर्म।राधीक्ष्योर्यस्यविप्रश्नः।प्रत्याङ्भ्याम्श्रुवःपूर्वस्यकर्त्ता।अनुप्रतिगृणश्च।साधकतमम्करणम्।दिवःकर्मच।परिक्रयणेसम्प्रदानमन्यतरस्याम्।आधारोऽधिकरणम्।अधिशीङ्स्थासाम्कर्म।अभिनिविशश्च।उपान्वध्याङ्वसः।कर्तुरीप्सिततमम्कर्म।तथायुक्त्तम्चानीप्सितम्।अकथितम्च।गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्त्तासणौ।हृक्रोरन्यतरस्याम्।स्वतन्त्रःकर्त्ता।तत्प्रयोजकोहेतुश्च।प्राग्रीश्वरान्निपाताः।चादयोऽसत्वे।प्रादयः।उपसर्गाःक्रियायोगे।गतिश्च।ऊर्यादिच्विडाचश्च।अनुकरणम्चानितिपरम्।आदरानादरयोःसदसती।भूषणेऽलम्।अन्तरपरिग्रहे।कणेमनसीश्रद्धाप्रतीघाते।पुरोऽव्ययम्।अस्तम्च।अच्छगत्यर्थवदेषु।अदोऽनुपदेशे।तिरोऽन्तर्द्धौ।विभाषाकृञि।उपाजेऽन्वाजे।साक्षात्प्रभृतीनिच।अनत्याधानउरसिमनसी।मध्येपदेनिवचनेच।नित्यम्हस्तेपाणावुपयमने।प्राध्वम्बन्धने।जीविकोपनिषदावौपम्ये।तेप्राग्धातोः।छन्दसिपरेऽपि।व्यवहिताश्च।कर्मप्रवचनीयाः।अनुर्लक्षणे।तृतीयार्थे।हीने।उपोधिकेच।अपपरीवर्जने।आङ्मर्यादावचने।लक्षणेत्थम्भूताख्यानभागवीप्सासुप्रतिपर्यनवः।अभिरभागे।प्रतिःप्रतिनिधिप्रतिदानयोः।अधिपरीअनर्थकौ।सुःपूजायाम्।अतिरतिक्रमणेच।अपिःपदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु।अधिरीश्वरे।विभाषाकृञि।लःपरस्मैपदम्।तङानावात्मनेपदम्।तिङस्त्रीणित्रीणिप्रथममध्यमोत्तमाः।तान्येकवचनद्विवचनबहुवचनान्येकशः।सुपः।विभक्तिश्च।युष्मद्युपपदेसमानाधिकरणेस्थानिन्यपिमध्यमः।प्रहासेचमन्योपपदेमन्यतेरुत्तमएकवच्च।अस्मद्युत्तमः।शेषेप्रथमः।परःसन्निकर्षःसम्हिता।विरामोऽवसानम्।समर्थःपदविधिः।सुबामन्त्रितेपराङ्गवत्स्वरे।प्राक्कडारात्समासः।सहसुपा।अव्ययीभावश्च।अव्ययम्विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु।यथाऽसादृश्ये।यावदवधारणे।सुप्प्रतिनामात्रार्थे।अक्षशलाकासङ्ख्याःपरिणा।विभाषा।अपपरिबहिरञ्चवःपञ्चम्या।आङ्मर्य्यादाभिविध्योः।लक्षणेनाभिप्रतीआभिमुख्ये।अनुर्यत्समया।यस्यचायामः।तिष्ठद्गुप्रभृतीनिच।पारेमध्येषष्ठ्यावा।सङ्ख्यावम्श्येन।नदीभिश्च।अन्यपदार्थेचसञ्ज्ञायाम्।तत्पुरुषः।द्विगुश्च।द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः।स्वयम्क्तेन।खट्वाक्षेपे।सामि।कालाः।अत्यन्तसम्योगेच।तृतीयातत्कृतार्थेनगुणवचनेन।पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः।कर्तृकरणेकृताबहुलम्।कृत्यैरधिकार्थवचने।अन्नेनव्यञ्जनम्।भक्ष्येणमिश्रीकरणम्।चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः।पञ्चमीभयेन।अपेतापोढमुक्तपतितापत्रस्तैरल्पशः।स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन।सप्तमीशौण्डैः।सिद्धशुष्कपक्वबन्धैश्च।ध्वाङ्क्षेणक्षेपे।कृत्यैर्ऋणे।सञ्ज्ञायाम्।क्तेनाहोरात्रावयवाः।तत्र।क्षेपे।पात्रेसम्मितादयश्च।पूर्वकालैकसर्वजरत्पुराणनवकेवलाःसमानाधिकरणेन।दिक्सङ्ख्येसञ्ज्ञायाम्।तद्धितार्थोत्तरपदसमाहारेच।सङ्ख्यापूर्वोद्विगुः।कुत्सितानिकुत्सनैः।पापाणकेकुत्सितैः।उपमानानिसामान्यवचनैः।उपमितम्व्याघ्रादिभिःसामान्याप्रयोगे।विशेषणम्विशेष्येणबहुलम्।पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च।श्रेण्यादयःकृतादिभिः।क्तेननञ्‌विशिष्टेनानञ्।सन्महत्परमोत्तमोत्कृष्टाःपूज्यमानैः।वृन्दारकनागकुञ्जरैःपूज्यमानम्।कतरकतमौजातिपरिप्रश्ने।किम्क्षेपे।पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः।प्रशम्सावचनैश्च।युवाखलतिपलितवलिनजरतीभिः।कृत्यतुल्याख्याअजात्या।वर्णोवर्णेन।कुमारःश्रमणादिभिः।चतुष्पादोगर्भिण्या।मयूरव्यम्सकादयश्च।पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।अर्द्धम्नपुम्सकम्।द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्।प्राप्तापन्नेचद्वितीयया।कालाःपरिमाणिना।नञ्।ईषदकृता।षष्ठी।याजकादिभिश्च।ननिर्द्धारणे।पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन।क्तेनचपूजायाम्।अधिकरणवाचिनाच।कर्मणिच।तृजकाभ्याम्कर्तरि।कर्तरिच।नित्यम्क्रीडाजीविकयोः।कुगतिप्रादयः।उपपदमतिङ्।अमैवाव्ययेन।तृतीयाप्रभृतीन्यन्यतरस्याम्।क्त्वाच।शेषोबहुव्रीहिः।अनेकमन्यपदार्थे।सङ्ख्ययाऽव्ययासन्नादूराधिकसङ्ख्याःसङ्ख्येये।दिङ्नामान्यन्तराले।तत्रतेनेदमितिसरूपे।तेनसहेतितुल्ययोगे।चार्थेद्वन्द्वः।उपसर्जनम्पूर्वम्।राजदन्तादिषुपरम्।द्वन्द्वेघि।अजाद्यदन्तम्।अल्पाच्तरम्।सप्तमीविशेषणेबहुव्रीहौ।निष्ठा।वाहिताग्न्यादिषु।कडाराःकर्मधारये।अनभिहिते।कर्मणिद्वितीया।तृतीयाचहोश्छन्दसि।अन्तराऽन्तरेणयुक्त्ते।कालाध्वनोरत्यन्तसम्योगे।अपवर्गेतृतीया।सप्तमीपञ्चम्यौकारकमध्ये।कर्मप्रवचनीययुक्त्तेद्वितीया।यस्मादधिकम्यस्यचेश्वरवचनम्तत्रसप्तमी।पञ्चम्यपाङ्परिभिः।प्रतिनिधिप्रतिदानेचयस्मात्।गत्यर्थकर्मणिद्वितीयाचतुर्थ्यौचेष्टायामनध्वनि।चतुर्थीसम्प्रदाने।क्रियार्थोपपदस्यचकर्मणिस्थानिनः।तुमर्थाच्चभाववचनात्।नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च।मन्यकर्मण्यनादरेविभाषाऽप्राणिषु।कर्तृकरणयोस्तृतीया।सहयुक्त्तेऽप्रधाने।येनाङ्गविकारः।इत्थम्भूतलक्षणे।सम्ज्ञोऽन्यतरस्याम्कर्मणि।हेतौ।अकर्तर्यृणेपञ्चमी।विभाषागुणेऽस्त्रियाम्।षष्ठीहेतुप्रयोगे।सर्वनाम्नस्तृतीयाच।अपादानेपञ्चमी।अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्त्ते।षष्ट्यतसर्थप्रत्ययेन।एनपाद्वितीया।पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्।करणेचस्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य।दूरान्तिकार्थैःषष्ठ्यन्यतरस्याम्।दूरान्तिकार्थेभ्योद्वितीयाच।सप्तम्यधिकरणेच।यस्यचभावेनभावलक्षणम्।षष्ठीचानादरे।स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च।आयुक्त्तकुशलाभ्याम्चासेवायाम्।यतश्चनिर्द्धारणम्।पञ्चमीविभक्त्ते।साधुनिपुणाभ्यामर्चायाम्सप्तम्यप्रतेः।प्रसितोत्सुकाभ्याम्तृतीयाच।नक्षत्रेचलुपि।प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रेप्रथमा।सम्बोधनेच।साऽऽमन्त्रितम्।एकवचनम्सम्बुद्धिः।षष्ठीशेषे।ज्ञोऽविदर्थस्यकरणे।अधीगर्थदयेशाम्कर्मणि।कृञःप्रतियत्ने।रुजार्थानाम्भाववचनानामज्वरे।आशिषिनाथः।जासिनिप्रहणनाटक्राथपिषाम्हिम्सायाम्।व्यवहृपणोःसमर्थयोः।दिवस्तदर्थस्य।विभाषोपसर्गे।द्वितीयाब्राह्मणे।प्रेष्यब्रुवोर्हविषोदेवतासम्प्रदाने।चतुर्थ्यर्थेबहुलम्छन्दसि।यजेश्चकरणे।कृत्वोऽर्थप्रयोगेकालेऽधिकरणे।कर्तृकर्मणोःकृति।उभयप्राप्तौकर्मणि।क्त्तस्यचवर्त्तमाने।अधिकरणवाचिनश्च।नलोकाव्ययनिष्ठाखलर्थतृनाम्।अकेनोर्भविष्यदाधमर्ण्ययोः।कृत्यानाम्कर्त्तरिवा।तुल्यार्थैरतुलोपमाभ्याम्तृतीयाऽन्यतरस्याम्।चतुर्थीचाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः।द्विगुरेकवचनम्।द्वन्द्वश्चप्राणितूर्यसेनाङ्गानाम्।अनुवादेचरणानाम्।अध्वर्युक्रतुरनपुम्सकम्।अध्ययनतोऽविप्रकृष्टाख्यानाम्।जातिरप्राणिनाम्।विशिष्टलिङ्गोनदीदेशोऽग्रामाः।क्षुद्रजन्तवः।येषाम्चविरोधःशाश्वतिकः।शूद्राणामनिरवसितानाम्।गवाश्वप्रभृतीनि।विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्।विप्रतिषिद्धम्चानधिकरणवाचि।नदधिपयआदीनि।अधिकरणैतावत्त्वेच।विभाषासमीपे।सनपुम्सकम्।अव्ययीभावश्च।तत्पुरुषोऽनञ्कर्मधारयः।सम्ज्ञायाम्कन्थोशीनरेषु।उपज्ञोपक्रमम्तदाद्याचिख्यासायाम्।छायाबहुल्ये।सभाराजामनुष्यपूर्वा।अशालाच।विभाषासेनासुराच्छायाशालानिशानाम्।परवल्लिङ्गम्द्वन्द्वतत्पुरुषयोः।पूर्ववदश्ववडवौ।हेमन्तेशिशिरावहोरात्रेचच्छन्दसि।रात्राह्नाहाःपुम्सि।अपथम्नपुम्सकम्।अर्धर्चाःपुम्सिच।इदमोऽन्वादेशेऽशनुदात्ततृतीयादौ।एतदस्त्रतसोस्त्रतसौचानुदात्तौ।द्वितीयाटौस्स्वेनः।आर्द्धधातुके।अदोजग्धिर्ल्यप्तिकिति।लुङ्सनोर्घस्लृ।घञपोश्च।बहुलम्छन्दसि।लिट्यन्यतरस्याम्।वेञोवयिः।हनोवधलिङि।लुङिच।आत्मनेपदेष्वन्यतरस्याम्।इणोगालुङि।णौगमिरबोधने।सनिच।इङश्च।गाङ्लिटि।विभाषालुङ्लृङो।णौचसन्श्चङो।अस्तेर्भू।ब्रुवोवचिः।चक्षिङःख्याञ्।वालिटि।अजेर्व्यघञपोः।वायौ।ण्यक्षत्रियार्षञितोयूनिलुगणिञो।पैलादिभ्यश्च।इञःप्राचाम्।नतौल्वलिभ्यः।तद्राजस्यबहुषुतेनैवास्त्रियाम्।यस्कादिभ्योगोत्रे।यञञोश्च।अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च।बह्वचइञप्राच्यभरतेषु।नगोपवनादिभ्यः।तिककितवादिभ्योद्वन्द्वे।उपकादिभ्योऽन्यतरस्यामद्वन्द्वे।आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्।सुपोधातुप्रातिपदिकयोः।अदिप्रभृतिभ्यःशपः।बहुलम्छन्दसि।यङोऽचिच।जुहोत्यादिभ्यःश्लुः।बहुलम्छन्दसि।गातिस्थाघुर्पाभूभ्यःसिचःपरस्मैपदेषु।विभाषाघ्राधेट्शाछासः।तनादिभ्यस्तथासोः।मन्त्रेघसन्ह्वरणशवृदहाद्वृच्कृगमिजनिभ्योलेः।आमः।अव्ययादाप्सुपः।नाव्ययीभावादतोऽम्त्वपञ्चम्याः।तृतीयासप्तम्योर्बहुलम्।लुटःप्रथमस्यडारौरसः।प्रत्ययः।परश्च।आद्युदात्तश्च।अनुदात्तौसुप्पितौ।गुप्‌तिज्‌किद्भ्यःसन्।मान्‌बधदान्‌शान्‌भ्योदीर्घश्चाभ्यासस्य।धातोःकर्मणःसमानकर्तृकादिच्छायाम्वा।सुपआत्मनःक्यच्।काम्यच्च।उपमानादाचारे।कर्त्तुःक्यङ्सलोपश्च।भृशादिभ्योभुव्यच्वेर्लोपश्चहलः।लोहितादिडाज्‌भ्यःक्यष्।कष्ठायक्रमणे।कर्मणोरोमन्थतपोभ्याम्वर्त्तिचरोः।बाष्पोष्मभ्यामुद्दमने।शब्दवैरकलहाभ्रकण्वमेघेभ्यःकरणे।सुखादिभ्यःकर्तृवेदनायाम्।नमोवरिवश्चित्रङःक्यच्।पुच्छभाण्डचीवराण्‌णिङ्।मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्योणिच्।धातोरेकाचोहलादेःक्रियासमभिहारेयङ्।नित्यम्कौटिल्येगतौ।लुपसदचरजपजभदहदम्शगॄभ्योभावगर्हायाम्।सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्योणिच्।हेतुमतिच।कण्ड्वादिभ्योयक्।गुपूधूपविच्छिपणिपनिभ्यःआयः।ऋतेरीयङ्।कमेर्णिङ्।आयादयआर्द्धधातुकेवा।सनाद्यन्ताधातवः।स्यतासीलृलुटोः।सिब्बहुलम्लेटि।कास्‌प्रत्ययादाममन्त्रेलिटि।इजादेश्चगुरुमतोऽनृच्छः।दयायासश्च।उषविदजागृभ्योऽन्यतरस्याम्।भीह्रीभृहुवाम्श्लुवच्च।कृञ्चानुप्रयुज्यतेलिटि।विदाङ्‌कुर्वन्त्वित्यन्यतरस्याम्।अभ्युत्‌सादयाम्‌प्रजनयाम्‌चिकयाम्‌रमयामकःपावयाम्‌क्रियाद्विदामक्रन्नितिछन्दसि।च्लिलुङि।च्लेःसिच्।शलइगुपधादनिटःक्सः।श्लिषआलिङ्गने।नदृशः।णिश्रिद्रुस्रुभ्यःकर्त्तरिचङ्।विभाषाधेट्श्व्योः।गुपेश्छन्दसि।नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः।अस्यतिवक्तिख्यातिभ्योऽङ्।लिपिसिचिह्‌वश्च।आत्मनेपदेष्वन्यतरस्याम्।पुषादिद्युताद्य्‌लृदितःपरस्मैपदेषु।सर्त्तिशास्त्यर्त्तिभ्यश्च।इरितोवा।जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च।कृमृदृरुहिभ्यश्छन्दसि।चिण्तेपदः।दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्।अचःकर्मकर्त्तरि।दुहश्च।नरुधः।तपोऽनुतापेच।चिण्भावकर्मणोः।सार्वधातुकेयक्।कर्त्तरिशप्।दिवादिभ्यःश्यन्।वाभ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।यसोऽनुपसर्गात्।सम्यसश्च।स्वादिभ्यःश्नुः।श्रुवःशृच।अक्षोऽन्यतरस्याम्।तनूकरणेतक्षः।तुदादिभ्यःशः।रुधादिभ्यःश्नम्।तनादिकृञ्‌भ्यःउः।धिन्विकृण्व्योरच।क्र्यादिभ्यःश्ना।स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्‌भ्यःश्नुश्च।हलःश्नःशानज्झौ।छन्दसिशायजपि।व्यत्ययोबहुलम्।लिङ्याशिष्यङ्।कर्मवत्कर्मणातुल्यक्रियः।तपस्तपःकर्मकस्यैव।नदुहस्नुनमाम्यक्‌चिणौ।कुषिरञ्जोःप्राचाम्‌श्यन्‌परस्मैपदम्च।धातोः।तत्रोपपदम्सप्तमीस्थम्।कृदतिङ्।वाऽसरूपोऽस्त्रियाम्।कृत्याःप्राङ्ण्वुलः।तव्यत्तव्यानीयरः।अचोयत्।पोरदुपधात्।शकिसहोश्च।गदमदचरयमश्चानुपसर्गे।अवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु।वह्यम्करणम्।अर्यःस्वामिवैश्ययोः।उपसर्याकाल्याप्रजने।अजर्यम्सङ्गतम्।वदःसुपिक्यप्च।भुवोभावे।हनस्तच।एतिस्तुशास्वृदृजुषःक्यप्।ऋदुपधाच्चाक्लृपिचृतेः।ईचखनः।भृञोऽसञ्ज्ञायाम्।भृजेर्विभाषा।राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्ठपच्याव्यथ्याः।भिद्योद्ध्यौनदे।पुष्यसिद्ध्यौनक्षत्रे।विपूयविनीयजित्यामुञ्जकल्कहलिषु।प्रत्यपिभ्याम्ग्रहेश्छन्दसि।पदास्वैरिबाह्यापक्ष्येषुच।विभाषाकृवृषोः।युग्यम्चपत्रे।अमावस्यदन्यतरस्याम्।छन्दसिनिष्ठर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि।ऋहलोर्ण्यत्।ओरावश्यके।आसुयुवपिरपिलपित्रपिचमश्च।आनाय्योऽनित्ये।प्रणाय्योऽसम्मतौ।पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु।क्रतौकुण्डपाय्यसञ्चाय्यौ।अग्नौपरिचाय्योपचाय्यसमूह्याः।चित्याग्निचित्येच।ण्वुल्‌तृचौ।नन्दिग्रहिपचादिभ्योल्युणिन्यचः।इगुपधज्ञाप्रीकिरःकः।आतश्चोपसर्गे।पाघ्राध्माधेट्दृशःशः।अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च।ददातिदधात्योर्विभाषा।ज्वलितिकसन्तेभ्योणः।श्याऽऽद्व्यधास्रुसम्स्र्वतीणवसावहृलिहश्लिषश्वसश्च।दुन्योरनुपसर्गे।विभाषाग्रहः।गेहेकः।शिल्पिनिष्वुन्।गस्थकन्।ण्युट्च।हश्चव्रीहिकालयोः।प्रुसृल्वःसमभिहारेवुन्।आशिषिच।कर्मण्यण्।ह्वावामश्च।आतोऽनुपसर्गेकः।सुपिस्थः।तुन्दशोकयोःपरिमृजापनुदोः।प्रेदाज्ञः।समिख्यः।गापोष्टक्।हरतेरनुद्यमनेऽच्।वयसिच।आङिताच्छील्ये।अर्हः।स्तम्बकर्णयोरमिजपोः।शमिधातोःसञ्ज्ञायाम्।अधिकरणेशेतेः।चरेष्टः।भिक्षासेनादायेषुच।पुरोऽग्रतोऽग्रेषुसर्त्तेः।पूर्वेकर्त्तरि।कृञोहेतुताच्छील्यानुलोम्येषु।दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्‌लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्‌वहर्यत्तद्धनुररुष्षु।कर्मणिभृतौ।नशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु।स्तम्बशकृतोरिन्।हरतेर्दृतिनाथयोःपशौ।फलेग्रहिरात्मम्भरिश्च।छन्दसिवनसनरक्षिमथाम्।एजेःखश्।नासिकास्तनयोर्ध्माधेटोः।नाडीमुष्ट्योश्च।उदिकूलेरुजिवहोः।वहाभ्रेलिहः।परिमाणेपचः।मितनखेच।विध्वरुषोस्तुदः।असूर्यललाटयोर्दृशितपोः।उग्रम्पश्येरम्मदपाणिन्धमाश्च।प्रियवशेवदःखच्।द्विषत्‌परयोस्तापेः।वाचियमोव्रते।पूःसर्वयोर्दारिसहोः।सर्वकूलाभ्रकरीषेषुकषः।मेघर्त्तिभयेषुकृञः।क्षेमप्रियमद्रेऽण्च।आशितेभुवःकरणभावयोः।सञ्ज्ञायाम्भृतृवृजिधारिसहितपिदमः।गमश्च।अन्तात्यन्ताध्वदूरपारसर्वानन्तेषुडः।आशिषिहनः।अपेक्लेशतमसोः।कुमारशीर्षयोर्णिनिः।लक्षणेजायापत्योष्टक्।अमनुष्यकर्तृकेच।शक्तौहस्तिकपाटयोः।पाणिघताडघौशिल्पिनि।आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषुच्व्यर्थेष्वच्व्यौकृञःकरणेख्युन्।कर्त्तरिभुवःखिष्णुच्‌खुकञौ।स्पृशोऽनुदकेक्विन्।ऋत्विग्दधृक्‌स्रग्‌दिगुष्णिगञ्चुयुजिक्रुञ्चाम्च।त्यदादिषुदृशोऽनालोचनेकञ्च।सत्‌सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपिक्विप्।भजोण्विः।छन्दसिसहः।वहश्च।कव्यपुरीषपुरीष्येषुञ्युट्।हव्येऽनन्तःपादम्।जनसनखनक्रमगमोविट्।अदोऽनन्ने।क्रव्येच।दुहःकब्‌घश्च।मन्त्रेश्वेतवहोक्‌थशस्पुरोडाशोण्विन्।अवेयजः।विजुपेछन्दसि।आतोमनिन्‌क्वनिब्वनिपश्च।अन्येभ्योपिदृश्यन्ते।क्विप्च।स्थःकच।सुप्यजातौणिनिस्ताच्छील्ये।कर्त्तर्युपमाने।व्रते।बहुलमाभीक्ष्ण्ये।मनः।आत्ममानेखश्च।भूते।करणेयजः।कर्मणिहनः।ब्रह्मभ्रूणवृत्रेषुक्विप्।बहुलम्छन्दसि।सुकर्मपापमन्त्रपुण्येषुकृञः।सोमेसुञः।अग्नौचेः।कर्मण्यग्न्याख्यायाम्।कर्मणीनिविक्रियः।दृशेःक्वनिप्।राजनियुधिकृञः।सहेच।सप्तम्याम्जनेर्डः।पञ्चम्यामजातौ।उपसर्गेचसञ्ज्ञायाम्।अनौकर्मणि।अन्येष्वपिदृश्यते।निष्ठा।सुयजोर्ङ्वनिप्।जीर्यतेरतृन्।छन्दसिलिट्।लिटःकानज्वा।क्वसुश्च।भाषायाम्सदवसश्रुवः।उपेयिवाननाश्वाननूचानश्च।लुङ्।अनद्यतनेलङ्।अभिज्ञावचनेलृट्।नयदि।विभाषासाकाङ्क्षे।परोक्षेलिट्।हशश्वतोर्लङ्च।प्रश्नेचासन्नकाले।लट्स्मे।अपरोक्षेच।ननौपृष्टप्रतिवचने।नन्वोर्विभाषा।पुरिलुङ्चास्मे।वर्तमानेलट्।लटःशतृशानचावप्रथमासमानाधिकरणे।सम्बोधनेच।लक्षणहेत्वोःक्रियायाः।तौसत्।पूङ्‌यजोःशानन्।ताच्छील्यवयोवचनशक्तिषुचानश्।इङ्धार्योःशत्रकृच्छ्रिणि।द्विषोऽमित्रे।सुञोयज्ञसम्योगे।अर्हःप्रशम्सायाम्।आक्वेस्तच्छीलतद्धर्मतत्‌साधुकारिषु।तृन्।अलङ्कृञ्‌निराकृञ्‌प्रजनोत्‌पचोत्‌पतोन्मदरुच्यपत्रपवृतुवृधुसहचरःइष्णुच्।णेश्छन्दसि।भुवश्च।ग्लाजिस्थश्चक्‌स्नुः।त्रसिगृधिधृषिक्षिपेःक्‌नुः।शमित्यष्टाभ्योघिनुण्।सम्पृचानुरुधाङ्यमाङ्यसपरिसृसम्सृजपरिदेविसञ्ज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च।वौकषलसकत्थस्रम्भः।अपेचलषः।प्रेलपसृद्रुमथवदवसः।निन्दहिम्सक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयोवुञ्।देविक्रुशोश्चोपसर्गे।चलनशब्दार्थादकर्मकाद्युच्।अनुदात्तेतश्चहलादेः।जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः।क्रुधमण्डार्थेभ्यश्च।नयः।सूददीपदीक्षश्च।लषपतपदस्थाभूवृषहनकमगमशॄभ्यउकञ्।जल्पभिक्षकुट्टलुण्टवृङःषाकन्।प्रजोरिनिः।जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च।स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यआलुच्।दाधेट्सिशदसदोरुः।सृघस्यदःक्मरच्।भञ्जभासमिदोघुरच्।विदिभिदिछिदेःकुरच्।इण्‌नश्‌जिसर्त्तिभ्यःक्वरप्।गत्वरश्च।जागुरूकः।यजजपदशाम्यङः।नमिकम्पिस्म्यजसकमहिम्सदीपोरः।सनाशम्सभिक्षउः।विन्दुरिच्छुः।क्याच्‌छन्दसि।आदृगमहनजनःकिकिनौलिट्च।स्वपितृषोर्नजिङ्।शॄवन्द्योरारुः।भियःक्रुक्लुकनौ।स्थेशभासपिसकसोवरच्।यश्चयङः।भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवःक्विप्।अन्येभ्योपिदृश्यते।भुवःसञ्ज्ञान्तरयोः।विप्रसम्भ्योड्वसञ्ज्ञायाम्।धःकर्मणिष्ट्रन्।दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहःकरणे।हलसूकरयोःपुवः।अर्तिलूधूसूखनसहचरइत्रः।पुवःसञ्ज्ञायाम्।कर्तरिचर्षिदेवतयोः।ञीतःक्तः।मतिबुद्धिपूजार्थेभ्यश्च।उणादयोबहुलम्।भूतेऽपिदृश्यन्ते।भविष्यतिगम्यादयः।यावत्‌पुरानिपातयोर्लट्।विभाषाकदाकर्ह्योः।किम्‌वृत्तेलिप्‌सायाम्।लिप्‌स्यमानसिद्धौच।लोडर्थलक्षणेच।लिङ्चोर्ध्वमौहूर्तिके।तुमुन्‌ण्वुलौक्रियायाम्क्रियार्थायाम्।भाववचनाश्च।अण्कर्मणिच।लृट्शेषेच।लृटःसद्वा।अनद्यतनेलुट्।पदरुजविशस्पृशोघञ्।सृस्थिरे।भावे।अकर्तरिचकारकेसञ्ज्ञायाम्।परिमाणाख्यायाम्सर्वेभ्यः।इङश्च।उपसर्गेरुवः।समियुद्रुदुवः।श्रिणीभुवोऽनुपसर्गे।वौक्षुश्रुवः।अवोदोर्नियः।प्रेद्रुस्तुस्रुवः।निरभ्योःपूल्वोः।उन्न्योर्ग्रः।कॄधान्ये।यज्ञेसमिस्तुवः।प्रेस्त्रोऽयज्ञे।प्रथनेवावशब्दे।छन्दोनाम्निच।उदिग्रहः।समिमुष्टौ।परिन्योर्नीणोर्द्यूताभ्रेषयोः।परावनुपात्ययइणः।व्युपयोःशेतेःपर्याये।हस्तादानेचेरस्तेये।निवासचितिशरीरोपसमाधानेष्वादेश्चकः।सङ्घेचानौत्तराधर्य्ये।कर्मव्यतिहारेणच्स्त्रियाम्।अभिविधौभावइनुण्।आक्रोशेऽवन्योर्ग्रहः।प्रेलिप्‌सायाम्।परौयज्ञे।नौवृधान्ये।उदिश्रयतियौतिपूद्रुवः।विभाषाऽऽङिरुप्‌लुवोः।अवेग्रहोवर्षप्रतिबन्धे।प्रेवणिजाम्।रश्मौच।वृणोतेराच्छादने।परौभुवोऽवज्ञाने।एरच्।ॠदोरप्।ग्रहवृदृनिश्चिगमश्च।उपसर्गेऽदः।नौणच।व्यधजपोरनुपसर्गे।स्वनहसोर्वा।यमःसमुपनिविषुच।नौगदनदपठस्वनः।क्वणोवीणायाम्च।नित्यम्पणःपरिमाणे।मदोऽनुपसर्गे।प्रमदसम्मदौहर्षे।समुदोरजःपशुषु।अक्षेषुग्लहः।प्रजनेसर्त्तेः।ह्‌वःसम्प्रसारणम्चन्यभ्युपविषु।आङियुद्धे।निपानमाहावः।भावेऽनुपसर्गस्य।हनश्चवधः।मूर्त्तौघनः।अन्तर्घनोदेशे।अगारैकदेशेप्रघणःप्रघाणश्च।उद्‌घनोत्याधानम्।अपघनोऽङ्गम्।करणेऽयोविद्रुषु।स्तम्बेकच।परौघः।उपघ्नआश्रये।सङ्घोद्‌घौगणप्रशम्सयोः।निघोनिमितम्।डि्वतःक्त्रिः।टि्वतोऽथुच्।यजयाचयतविच्छप्रच्छरक्षोनङ्।स्वपोनन्।उपसर्गेघोःकिः।कर्मण्यधिकरणेच।स्त्रियाम्क्तिन्।स्थागापापचोभावे।मन्त्रेवृषेषपचमनविदभूवीराउदात्तः।ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च।व्रजयजोर्भावेक्यप्।सञ्ज्ञायाम्‌समजनिषदनिपतमनविदषुञ्‌शीङ्‌भृञिणः।कृञःशच।इच्छा।अप्रत्ययात्।गुरोश्चहलः।षिद्भिदादिभ्योऽङ्।चिन्तिपूजिकथिकुम्बिचर्चश्च।आतश्चोपसर्गे।ण्यासश्रन्थोयुच्।रोगाख्यायाम्ण्वुल्बहुलम्।सञ्ज्ञायाम्।विभाषाख्यानपरिप्रश्नयोरिञ्च।पर्यायार्हर्णोत्‌पत्तिषुण्वुच्।आक्रोशेनञ्यनिः।कृत्यल्युटोबहुलम्।नपुम्सकेभावेक्तः।ल्युट्च।कर्मणिचयेनसम्स्पर्शात्कर्तुःशरीरसुखम्।करणाधिकरणयोश्च।पुम्सिसञ्ज्ञायाम्घःप्रायेण।गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च।अवेतॄस्त्रोर्घञ्।हलश्च।अध्यायन्यायोद्यावसम्हाराधारावायाश्च।उदङ्कोऽनुदके।जालमानायः।खनोघच।ईषद्‌दुःसुषुकृच्छ्राकृच्छ्रार्थेषुखल्।कर्तृकर्मणोश्चभूकृञोः।आतोयुच्।छन्दसिगत्यर्थेभ्यः।अन्येभ्योऽपिदृश्यते।वर्तमानसामीप्येवर्तमानवद्वा।आशम्सायाम्भूतवच्च।क्षिप्रवचनेलृट्।आशम्सावचनेलिङ्।नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः।भविष्यतिमर्यादावचनेऽवरस्मिन्।कालविभागेचानहोरात्राणाम्।परस्मिन्विभाषा।लिङ्निमित्तेलृङ्क्रियातिपत्तौ।भूतेच।वोताप्योः।गर्हायाम्लडपिजात्वोः।विभाषाकथमिलिङ्च।किम्‌वृत्तेलिङ्‌लृटौ।अनवक्लृप्त्यमर्षयोरकिम्‌वृत्तेऽपि।किङ्किलास्त्यर्थेषुलृट्।जातुयदोर्लिङ्।यच्चयत्रयोः।गर्हायाम्च।चित्रीकरणेच।शेषेलृडयदौ।उताप्योःसमर्थयोर्लिङ्।कामप्रवेदनेऽकच्चिति।सम्भावनेऽलमितिचेत्सिद्धाप्रयोगे।विभाषाधातौसम्भावनवचनेऽयदि।हेतुहेतुमतोर्लिङ्।इच्छार्थेषुलिङ्‌लोटौ।समानकर्तृकेषुतुमुन्।लिङ्च।इच्छार्थेभ्योविभाषावर्तमाने।विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषुलिङ्।लोट्च।प्रैषातिसर्गप्राप्तकालेषुकृत्याश्च।लिङ्चोर्ध्वमौहूर्तिके।स्मेलोट्।अधीष्टेच।कालसमयवेलासुतुमुन्।लिङ्यदि।अर्हेकृत्यतृचश्च।आवश्यकाधमर्ण्ययोर्णिनिः।कृत्याश्च।शकिलिङ्च।आशिषिलिङ्‌लोटौ।क्तिच्‌क्तौचसञ्ज्ञायाम्।माङिलुङ्।स्मोत्तरेलङ्च।धातुसम्बन्धेप्रत्ययाः।क्रियासमभिहारेलोट्लोटोहिस्वौवाचतध्वमोः।समुच्चयेऽन्यतरस्याम्।यथाविध्यनुप्रयोगःपूर्वस्मिन्।समुच्चयेसामान्यवचनस्य।छन्दसिलुङ्‌लङ्‌लिटः।लिङर्थेलेट्।उपसम्वादाशङ्कयोश्च।तुमर्थेसेसेनसेअसेन्‌क्सेकसेनध्यैअध्यैन्‌कध्यैकध्यैन्‌शध्यैशध्यैन्तवैतवेङ्‌तवेनः।प्रयैरोहिष्यैअव्यथिष्यै।दृशेविख्येच।शकिणमुल्‌कमुलौ।ईश्वरेतोसुन्‌कसुनौ।कृत्यार्थेतवैकेन्‌केन्यत्वनः।अवचक्षेच।भावलक्षणेस्थेण्‌कृञ्‌वदिचरिहुतमिजनिभ्यस्तोसुन्।सृपितृदोःकसुन्।अलम्‌खल्वोःप्रतिषेधयोःप्राचाम्क्त्वा।उदीचाम्माङोव्यतीहारे।परावरयोगेच।समानकर्तृकयोःपूर्वकाले।आभीक्ष्ण्येणमुल्च।नयद्यनाकाङ्क्षे।विभाषाग्रेप्रथमपूर्वेषु।कर्मण्याक्रोशेकृञःखमुञ्।स्वादुमिणमुल्।अन्यथैवम्‌कथमित्थम्‌सुसिद्धाप्रयोगश्चेत्।यथातथयोरसूयाप्रतिवचने।कर्मणिदृशिविदोःसाकल्ये।यावतिविन्दजीवोः।चर्मोदरयोःपूरेः।वर्षप्रमाणऊलोपश्चास्यान्यतरस्याम्।चेलेक्नोपेः।निमूलसमूलयोःकषः।शुष्कचूर्णरूक्षेषुपिषः।समूलाकृतजीवेषुहन्‌कृञ्‌ग्रहः।करणेहनः।स्नेहनेपिषः।हस्तेवर्तिग्रहोः।स्वेपुषः।अधिकरणेबन्धः।सञ्ज्ञायाम्।कर्त्रोर्जीवपुरुषयोर्नशिवहोः।ऊर्ध्वेशुषिपूरोः।उपमानेकर्मणिच।कषादिषुयथाविध्यनुप्रयोगः।उपदम्शस्तृतीयायाम्।हिम्सार्थानाम्चसमानकर्मकाणाम्।सप्तम्याम्चोपपीडरुधकर्षः।समासत्तौ।प्रमाणेच।अपादानेपरीप्‌सायाम्।द्वितीयायाम्च।स्वाङ्गेऽध्रुवे।परिक्लिश्यमानेच।विशिपतिपदिस्कन्दाम्व्याप्यमानासेव्यमानयोः।अस्यतितृषोःक्रियान्तरेकालेषु।नाम्न्यादिशिग्रहोः।अव्ययेऽयथाभिप्रेताख्यानेकृञःक्त्वाणमुलौ।तिर्यच्यपवर्गे।स्वाङ्गेतस्प्रत्ययेकृभ्वोः।नाधार्थप्रत्ययेच्व्यर्थे।तूष्णीमिभुवः।अन्वच्यानुलोम्ये।शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषुतुमुन्।पर्याप्तिवचनेष्वलमर्थेषु।कर्तरिकृत्।भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्यावा।लःकर्मणिचभावेचाकर्मकेभ्यः।तयोरेवकृत्यक्तखलर्थाः।आदिकर्मणिक्तःकर्तरिच।गत्यर्थाकर्मकश्लिषशीङ्‌स्थासवसजनरुहजीर्यतिभ्यश्च।दाशगोघ्नौसम्प्रदाने।भीमादयोऽपादाने।ताभ्यामन्यत्रोणादयः।क्तोऽधिकरणेचध्रौव्यगतिप्रत्यवसानार्थेभ्यः।लस्य।तिप्तस्‌झिसिप्‌थस्थमिब्वस्मस्ताताम्‌झथासाथाम्‌ध्वमिड्‌वहिमहिङ्।टितआत्मनेपदानाम्टेरे।थासस्से।लिटस्तझयोरेशिरेच्।परस्मैपदानाम्णलतुसुस्थलथुसणल्‌वमाः।विदोलटोवा।ब्रुवःपञ्चानामादितआहोब्रुवः।लोटोलङ्‌वत्।एरुः।सेर्ह्यपिच्च।वाछन्दसि।मेर्निः।आमेतः।स्वाभ्याम्वामौ।आडुत्तमस्यपिच्च।एतएै।लेटोऽडाटौ।आतएै।वैतोऽन्यत्र।इतश्चलोपःपरस्मैपदेषु।सउत्तमस्य।नित्यम्ङितः।इतश्च।तस्थस्थमिपाम्तान्तम्‌तामः।लिङस्सीयुट्।यासुट्परस्मैपदेषूदात्तोङिच्च।किदाशिषि।झस्यरन्।इटोऽत्।सुट्तिथोः।झेर्जुस्।सिजभ्यस्तविदिभ्यश्च।आतः।लङःशाकटायनस्य।द्विषश्च।तिङ्‌शित्‌सार्वधातुकम्।आर्द्धधातुकम्शेषः।लिट्च।लिङाशिषि।छन्दस्युभयथा।ङ्याप्‌प्रातिपदिकात्।स्वौजसमौट्‌छष्टाभ्याम्‌भिस्‌ङेभ्याम्‌भ्यस्‌ङसिभ्याम्‌भ्यस्‌ङसोसाम्‌ङ्योस्सुप्।स्त्रियाम्।अजाद्यतष्टाप्।ऋन्नेभ्योङीप्।उगितश्च।वनोरच।पादोऽन्यतरस्याम्।टाबृचि।नषट्स्वस्रादिभ्यः।मनः।अनोबहुव्रीहेः।डाबुभाभ्यामन्यतरस्याम्।अनुपसर्जनात्।टिड्‌ढाणञ्‌द्वयसज्‌दघ्नज्‌मात्रच्‌तयप्ठक्ठञ्‌कञ्‌क्वरपः।यञश्च।प्राचाम्ष्फस्तद्धितः।सर्वत्रलोहितादिकतन्तेभ्यः।कौरव्यमाण्डूकाभ्याम्‌च।वयसिप्रथमे।द्विगोः।अपरिमाणविस्ताचितकम्बल्येभ्योनतद्धितलुकि।काण्डान्तात्क्षेत्रे।पुरुषात्प्रमाणेऽन्यतरस्याम्।बहुव्रीहेरूधसोङीष्।सङ्ख्याव्ययादेर्ङीप्।दामहायनान्ताच्च।अनउपधालोपिनोऽन्यतरस्याम्।नित्यम्सञ्ज्ञाछन्दसोः।केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च।रात्रेश्चाजसौ।अन्तर्वत्पतिवतोर्नुक्।पत्युर्नोयज्ञसम्योगे।विभाषासपूर्वस्य।नित्यम्‌सपत्न्यादिषु।पूतक्रतोरैच।वृषाकप्यग्निकुसितकुसीदानामुदात्तः।मनोरौवा।वर्णादनुदात्तात्तोपधात्तोनः।अन्यतोङीष्।षिद्‌गौरादिभ्यश्च।जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽयोविकारमैथुनेच्छाकेशवेशेषु।शोणात्प्राचाम्।वोतोगुणवचनात्।बह्वादिभ्यश्च।नित्यम्छन्दसि।भुवश्च।पुम्‌योगादाख्यायाम्।इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्।क्रीतात्करणपूर्वात्।क्तादल्पाख्यायाम्।बहुव्रीहेश्चान्तोदात्तात्।अस्वाङ्गपूर्वपदाद्वा।स्वाङ्गाच्चोपसर्जनादसम्योगोपधात्।नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च।नक्रोडादिबह्वचः।सहनञ्विद्यमानपूर्वाच्च।नखमुखात्सञ्ज्ञायाम्।दीर्घजिह्वीचछन्दसि।दिक्‌पूर्वपदान्ङीप्।वाहः।सख्यशिश्वीतिभाषायाम्।जातेरस्त्रीविषयादयोपधात्।पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च।इतोमनुष्यजातेः।ऊङुतः।बाह्वन्तात्सञ्ज्ञायाम्।पङ्गोश्च।ऊरूत्तरपदादौपम्ये।सम्हितशफलक्षणवामादेश्च।कद्रुकमण्डल्वोश्छन्दसि।सञ्ज्ञायाम्।शार्ङ्गरवाद्यञोङीन्।यङश्चाप्।आवट्याच्च।तद्धिताः।यूनस्तिः।अणिञोरनार्षयोर्गुरूपोत्तमयोःष्यङ्गोत्रे।गोत्रावयवात्।क्रौड्यादिभ्यश्च।दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्।समर्थानाम्प्रथमाद्वा।प्राग्‌दीव्यतोऽण्।अश्वपत्यादिभ्यश्च।दित्यदित्यादित्यपत्त्युत्तरपदाण्ण्यः।उत्सादिभ्योऽञ्।स्त्रीपुम्साभ्याम्नञ्स्नञौभवनात्।द्विगोर्लुगनपत्ये।गोत्रेऽलुगचि।यूनिलुक्।फक्‌फिञोरन्यतरस्याम्।तस्यापत्यम्।एकोगोत्रे।गोत्राद्यून्यस्त्रियाम्।अतइञ्।बाह्वादिभ्यश्च।सुधातुरकङ्च।गोत्रेकुञ्जादिभ्यश्चफञ्।नडादिभ्यःफक्।हरितादिभ्योऽञः।यञिञोश्च।शरद्वच्छुनकदर्भाद्‌भृगुवत्साग्रायणेषु।द्रोणपर्वतजीवन्तादन्यतरस्याम्।अनृष्यानन्तर्येबिदादिभ्योऽञ्।गर्गादिभ्योयञ्।मधुबभ्रोर्ब्राह्मणकौशिकयोः।कपिबोधादाङ्गिरसे।वतण्डाच्च।लुक्स्त्रियाम्।अश्वादिभ्यःफञ्।भर्गात्त्रैगर्ते।शिवादिभ्योण्।अवृद्धाभ्योनदीमानुषीभ्यस्तन्नामिकाभ्यः।ॠष्यन्धकवृष्णिकुरुभ्यश्च।मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः।कन्यायाःकनीनच।विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु।पीलायावा।ढक्चमण्डूकात्।स्त्रीभ्योढक्।द्व्यचः।इतश्चानिञः।शुभ्रादिभ्यश्च।विकर्णकुषीतकात्काश्यपे।भ्रुवोवुक्च।कल्याण्यादीनामिनङ्।कुलटायावा।चटकायाएैरक्।गोधायाढ्रक्।आरगुदीचाम्।क्षुद्राभ्योवा।पितृष्वसुश्छण्।ढकिलोपः।मातृष्वसुश्च।चतुष्पादभ्योढञ्।गृष्ट्यादिभ्यश्च।राजश्वशुराद्यत्।क्षत्राद्‌घः।कुलात्खः।अपूर्वपदादन्यतरस्याम्यड्‌ढकञौ।महाकुलादञ्खञौ।दुष्कुलाड्‌ढक्।स्वसुश्छः।भ्रातुर्व्यच्च।व्यन्सपत्ने।रेवत्यादिभ्यष्ठक्।गोत्रस्त्रियाःकुत्सनेणच।वृद्धाट्‌ठक्‌सौवीरेषुबहुलम्।फेश्छच।फाण्टाहृतिमिमताभ्याम्णफिञौ।कुर्वादिभ्योण्यः।सेनान्तलक्षणकारिभ्यश्च।उदीचामिञ्।तिकादिभ्यःफिञ्।कौसल्यकार्मार्याभ्याम्च।अणोद्व्यचः।उदीचाम्वृद्धादगोत्रात्।वाकिनादीनाम्कुक्‌च।पुत्रान्तादन्यतरस्याम्।प्राचामवृद्धात्फिन्बहुलम्।मनोर्जातावञ्यतौषुक्च।अपत्यम्पौत्त्रप्रभृतिगोत्रम्।जीवतितुवम्श्येयुवा।भ्रातरिचज्यायसि।वान्यस्मिन्सपिण्डेस्थविरतरेजीवति।वृद्धस्यचपूजायाम्।यूनश्चकुत्सायाम्।जनपदशब्दात्क्षत्त्रियादञ्।साल्वेयगान्धारिभ्याम्च।द्व्यञ्‌मगधकलिङ्गसूरमसादण्।वृद्धेत्कोसलाजादाञ्‌ञ्यङ्।कुरुनादिभ्योण्यः।साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्।तेतद्राजाः।कम्बोजाल्लुक्।स्त्रियामवन्तिकुन्तिकुरुभ्यश्च।अतश्च।नप्राच्यभर्गादियौधेयादिभ्यः।तेनरक्तम्रागात्।लाक्षारोचनाशकलकर्दमाट्‌ठक्।नक्षत्रेणयुक्तःकालः।लुबविशेषे।सञ्ज्ञायाम्श्रवणाश्वत्थाभ्याम्।द्वन्द्वाच्छः।दृष्टम्साम।कलेर्ढक्।वामदेवाड्ड्यड्ड्यौ।परिवृतोरथः।पाण्डुकम्बलादिनिः।द्वैपवैयाघ्रादञ्।कौमारापूर्ववचने।तत्रोद्‌धृतममत्रेभ्यः।स्थण्डिलाच्छयितरिव्रते।सम्स्कृतम्भक्षाः।शूलोखाद्यत्।दध्नष्ठक्।उदश्वितोऽन्यतरस्याम्।क्षीराड्‌ढञ्।सास्मिन्पौर्णमासीतिसञ्ज्ञायाम्।आग्रहायण्यश्वत्थाट्‌ठक्।विभाषाफाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः।सास्यदेवता।कस्येत्।शुक्राद्घन्।अपोनप्त्रपान्नप्तृभ्याम्घः।छच।महेन्द्राद्घाणौच।सोमाट्ट्यण्।वाय्‌वृतुपित्रुषसोयत्।द्यावापृथिवीशुनासीरमरुत्त्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छच।अग्नेर्ढक्।कालेभ्योभववत्।महाराजप्रोष्ठपदाट्‌ठञ्।पितृव्यमातुलमातामहपितामहाः।तस्यसमूहः।भिक्षादिभ्योऽण्।गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्।केदाराद्यञ्च।ठञ्कवचिनश्च।ब्राह्मणमाणववाडवाद्यन्।ग्रामजनबन्धुसहायेभ्यस्तल्।अनुदात्तादेरञ्।खण्डिकादिभ्यश्च।चरणेभ्योधर्मवत्।अचित्तहस्तिधेनोष्ठक्।केशाश्वाभ्याम्यञ्छावन्यतरस्याम्।पाशादिभ्योयः।खलगोरथात्।इनित्रकट्यचश्च।विषयोदेशे।राजन्यादिभ्योवुञ्।भौरिक्याद्यैषुकार्यादिभ्योविधल्‌भक्तलौ।सोस्यादिरितिच्छन्दसःप्रगाथेषु।सङ्ग्रामेप्रयोजनयोद्‌धृभ्यः।तदस्याम्प्रहरणमितिक्रीडायाम्णः।घञःसास्याम्क्रियेतिञः।तदधीतेतद्वेद।क्रतूक्‌थादिसूत्रान्ताट्‌ठक्।क्रमादिभ्योवुन्।अनुब्राह्मणादिनिः।वसन्तादिभ्यष्ठक्।प्रोक्ताल्लुक्।सूत्राच्चकोपधात्।छन्दोब्राह्मणानिचतद्विषयाणि।तदस्मिन्नस्तीतिदेशेतन्नाम्नि।तेननिर्वृत्तम्।तस्यनिवासः।अदूरभवश्च।ओरञ्।मतोश्चबह्वजङ्गात्।बह्वचःकूपेषु।उदक्चविपाशः।सङ्कलादिभ्यश्च।स्त्रीषुसौवीरसाल्वप्राक्षु।सुवास्त्वादिभ्योऽण्।रोणी।कोपधाच्च।वुञ्छण्कठजिलसेनिरढञ्‌ण्ययफक्‌फिञिञ्‌ञ्यकक्‌ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः।जनपदेलुप्।वरणादिभ्यश्च।शर्करायावा।ठक्‌छौच।नद्याम्मतुप्।मध्वादिभ्यश्च।कुमुदनडवेतसेभ्योड्‌मतुप्।नडशादाड्ड्वलच्।शिखायावलच्।उत्करादिभ्यश्छः।नडादीनाम्कुक्च।शेषे।राष्ट्रावारपाराद्घखौ।ग्रामाद्यखञौ।कत्‌त्र्यादिभ्योढकञ्।कुलकुक्षिग्रीवाभ्यःश्वास्यलङ्कारेषु।नद्यादिभ्योढक्।दक्षिणापश्चात्पुरसस्त्यक्।कापिश्याःष्फक्।रङ्कोरमनुष्येऽण्च।द्युप्रागपागुदक्‌प्रतीचोयत्।कन्थायाष्ठक्।वर्णौवुक्।अव्ययात्त्यप्।एैषमोह्यःश्वसोऽन्यतरस्याम्।तीररूप्योत्तरपदादञ्‌ञौ।दिक्‌पूर्वपदादसञ्ज्ञायाम्ञः।मद्रेभ्योऽञ्।उदीच्यग्रामाच्चबह्वचोन्तोदात्तात्।प्रस्थोत्तरपदपलद्यादिकोपधादण्।कण्वादिभ्योगोत्रे।इञश्च।नद्व्यचःप्राच्यभरतेषु।वृद्धाच्छः।भवतष्ठक्‌छसौ।काश्यादिभ्यष्ठञ्‌ञिठौ।वाहीकग्रामेभ्यश्च।विभाषोशीनरेषु।ओर्देशेठञ्।वृद्धात्प्राचाम्।धन्वयोपधाद्‌वुञ्।प्रस्थपुरवहान्ताच्च।रोपधेतोःप्राचाम्।जनपदतदवध्योश्च।अवृद्धादपिबहुवचनविषयात्।कच्छाग्निवक्त्रगर्तोत्तरपदात्।धूमादिभ्यश्च।नगरात्कुत्सनप्रावीण्ययोः।अरण्यान्मनुष्ये।विभाषाकुरुयुगन्धराभ्याम्।मद्रवृज्योःकन्।कोपधादण्।कच्छादिभ्यश्च।मनुष्यतत्स्थयोर्वुञ्।अपदातौसाल्वात्।गोयवाग्वोश्च।गर्त्तोत्तरपदाच्छः।गहादिभ्यश्च।प्राचाम्कटादेः।राज्ञःकच।वृद्धादकेकान्तखोपधात्।कन्थापलदनगरग्रामह्रदोत्तरपदात्।पर्वताच्च।विभाषाऽमनुष्ये।कृकणपर्णाद्भारद्वाजे।युष्मदस्मदोरन्यतरस्याम्खञ्च।तस्मिन्नणिचयुष्माकास्माकौ।तवकममकावेकवचने।अर्धाद्यत्।परावराधमोत्तमपूर्वाच्च।दिक्‌पूर्वपदाट्‌ठञ्च।ग्रामजनपदैकदेशादञ्‌ठञौ।मध्यान्मः।असाम्प्रतिके।द्वीपादनुसमुद्रम्यञ्।कालाट्‌ठञ्।श्राद्धेशरदः।विभाषारोगातपयोः।निशाप्रदोषाभ्याम्च।श्वसस्तुट्च।सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्।प्रावृषएण्यः।वर्षाभ्यष्ठक्।छन्दसिठञ्।वसन्ताच्च।हेमन्ताच्च।सर्वत्राण्चतलोपश्च।सायम्‌चिरम्‌प्राह्णेप्रगेव्ययेभ्यष्ट्युट्युलौतुट्च।विभाषापूर्वाह्णापराह्णाभ्याम्।तत्रजातः।प्रावृषष्ठप्।सञ्ज्ञायाम्शरदोवुञ्।पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्।पथःपन्थच।अमावास्यायावा।अच।सिन्ध्वपकराभ्याम्कन्।अणञौच।श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्।स्थानान्तगोशालखरशालाच्च।वत्सशालाभिजिदश्वयुक्‌छतभिषजोवा।नक्षत्रेभ्योबहुलम्।कृतलब्धक्रीतकुशलाः।प्रायभवः।उपजानूपकर्णोपनीवेष्ठक्।सम्भूते।कोशाड्‌ढञ्।कालात्साधुपुष्प्यत्पच्यमानेषु।उप्तेच।आश्वयुज्यावुञ्।ग्रीष्मवसन्तादन्यतरस्याम्।देयमृणे।कलाप्यश्वत्थयवबुसाद्‌वुन्।ग्रीष्मावरसमाद्‌वुञ्।सम्वत्सराग्रहायणीभ्याम्ठञ्च।व्याहरतिमृगः।तदस्यसोढम्।तत्रभवः।दिगादिभ्योयत्।शरीरावयवाच्च।दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्।ग्रीवाभ्योऽण्च।गम्भीराञ्‌ञ्यः।अव्ययीभावाच्च।अन्तःपूर्वपदाट्‌ठञ्।ग्रामात्पर्यनुपूर्वात्।जिह्वामूलाङ्गुलेश्छः।वर्गान्ताच्च।अशब्देयत्खावन्यतरस्याम्।कर्णललाटात्कनलङ्कारे।तस्यव्याख्यानइतिचव्याख्यातव्यनाम्नः।बह्वचोन्तोदात्ताट्‌ठञ्।क्रतुयज्ञेभ्यश्च।अद्ध्यायेष्वेवर्षेः।पौरोडाशपुरोडाशात्ष्ठन्।छन्दसोयदणौ।द्व्यजृद्‌ब्राह्मणर्क्‌प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्।अणृगयनादिभ्यः।ततआगतः।ठगायस्थानेभ्यः।शुण्डिकादिभ्योऽण्।विद्यायोनिसम्बन्धेभ्योवुञ्।ऋतष्ठञ्।पितुर्यच्च।गोत्रादङ्कवत्।हेतुमनुष्येभ्योऽन्यतरस्याम्रूप्यः।मयट्च।प्रभवति।विदूराञ्‌ञ्यः।तद्‌गच्छतिपथिदूतयोः।अभिनिष्क्रामतिद्वारम्।अधिकृत्यकृतेग्रन्थे।शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः।सोस्यनिवासः।अभिजनश्च।आयुधजीविभ्यश्छःपर्वते।शण्डिकादिभ्योञ्यः।सिन्धुतक्षशिलादिभ्योऽणञौ।तूदीशलातुरवर्मतीकूचवाराड्‌ढक्‌छण्ढञ्यकः।भक्तिः।अचित्ताददेशकालाट्‌ठक्।महाराजाट्‌ठञ्।वासुदेवार्जुनाभ्याम्वुन्।गोत्रक्षत्रियाख्येभ्योबहुलम्वुञ्।जनपदिनाम्जनपदवत्सर्वम्जनपदेनसमानशब्दानाम्बहुवचने।तेनप्रोक्तम्।तित्तिरिवरतन्तुखण्डिकोखाच्छण्।काश्यपकौशिकाभ्यामृषिभ्याम्णिनि।कलापिवैशम्पायनान्तेवासिभ्यश्च।पुराणप्रोक्तेषुब्राह्मणकल्पेषु।शौनकादिभ्यश्छन्दसि।कठचरकाल्लुक्।कलापिनोऽण्।छगलिनोढिनुक्।पाराशर्यशिलालिभ्याम्भिक्षुनटसूत्रयोः।कर्मन्दकृशाश्वादिनिः।तेनैकदिक्।तसिश्च।उरसोयच्च।उपज्ञाते।कृतेग्रन्थे।सञ्ज्ञायाम्।कुलालादिभ्योवुञ्।क्षुद्राभ्रमरवटरपादपादञ्।तस्येदम्।रथाद्यत्।पत्रपूर्वादञ्।पत्राध्वर्युपरिषदश्च।हलसीराट्‌ठक्।द्वन्द्वाद्‌वुन्वैरमैथुनिकयोः।गोत्रेचरणाद्‌वुञ्।सङ्घाङ्कलक्षणेष्वञ्यञिञामण्।शाकलाद्वा।छन्दोगौक्‌थिकयाज्ञिकबह्‌वृचनटाञ्‌ञ्यः।नदण्डमाणवान्तेवासिषु।रैवतिकादिभ्यश्छः।कौपिञ्जलहास्तिपदादण्।आथर्वणिकस्येकलोपश्च।तस्यविकारः।अवयवेचप्राण्योषधिवृक्षेभ्यः।बिल्वादिभ्योऽण्।कोपधाच्च।त्रपुजतुनोःषुक्।ओरञ्।अनुदात्तादेश्च।पलाशादिभ्योवा।शम्याष्ट्‌लञ्।मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः।नित्यम्वृद्धशरादिभ्यः।गोश्चपुरीषे।पिष्टाच्च।सञ्ज्ञायाम्कन्।व्रीहेःपुरोडाशे।असञ्ज्ञायाम्तिलयवाभ्याम्।द्व्यचश्छन्दसि।नोत्त्वद्वर्द्ध्रम्‌बिल्वात्।तालादिभ्योण्।जातरूपेभ्यःपरिमाणे।प्राणिरजतादिभ्योऽञ्।ञितश्चतत्प्रत्ययात्।क्रीतवत्परिमाणात्।उष्ट्राद्‌वुञ्।उमोर्णयोर्वा।एण्याढञ्।गोपयसोर्यत्।द्रोश्च।मानेवयः।फलेलुक्।प्लक्षादिभ्योण्।जम्ब्वावा।लुप्च।हरीतक्यादिभ्यश्च।कम्सीयपरशव्ययोर्यञञौलुक्च।प्राग्वहतेष्ठक्।तेनदीव्यतिखनतिजयतिजितम्।सम्स्कृतम्।कुलत्थकोपधादण्।तरति।गोपुच्छाट्‌ठञ्।नौद्व्यचष्ठन्।चरति।आकर्षान्ष्ठल्।पर्पादिभ्यःष्ठन्।श्वगणाट्‌ठञ्च।वेतनादिभ्योजीवति।वस्नक्रयविक्रयाट्‌ठन्।आयुधाच्छच।हरत्युत्सङ्गादिभ्यः।भस्त्रादिभ्यःष्ठन्।विभाषाविवधवीवधात्।अण्‌कुटिलिकायाः।निर्वृत्तेऽक्षद्यूतादिभ्यः।त्रेर्मम्नित्यम्।अपमित्ययाचिताभ्याम्कक्‌कनौ।सम्सृष्टे।चूर्णादिनिः।लवणाल्लुक्।मुद्‌गादण्।व्यञ्जनैरुपसिक्ते।ओजःसहोम्भसावर्तते।तत्प्रत्यनुपूर्वमीपलोमकूलम्।परिमुखम्च।प्रयच्छतिगर्ह्यम्।कुसीददशैकादशात्ष्ठन्ष्ठचौ।उञ्छति।रक्षति।शब्ददर्दुरम्करोति।पक्षिमत्स्यमृगान्हन्ति।परिपन्थम्चतिष्ठति।माथोत्तरपदपदव्यनुपदम्धावति।आक्रन्दाट्‌ठञ्च।पदोत्तरपदम्गृह्णाति।प्रतिकण्ठार्थललामम्च।धर्मम्चरति।प्रतिपथमेतिठन्श्च।समवायान्समवैति।परिषदोण्यः।सेनायावा।सञ्ज्ञायाम्ललाटकुक्कुट्यौपश्यति।तस्यधर्म्यम्।अण्महिष्यादिभ्यः।ऋतोऽञ्।अवक्रयः।तदस्यपण्यम्।लवणाट्‌ठञ्।किशरादिभ्यष्ठन्।शलालुनोऽन्यतरस्याम्।शिल्पम्।मड्डुकझर्झरादणन्यतरस्याम्।प्रहरणम्।परश्वधाट्‌ठञ्च।शक्तियष्ट्योरीकक्।अस्तिनास्तिदिष्टम्मतिः।शीलम्।छत्रादिभ्योणः।कर्माध्ययनेवृत्तम्।बह्वच्‌पूर्वपदाट्‌ठच्।हितम्भक्षाः।तदस्मैदीयतेनियुक्तम्।श्राणामाम्सोदनाट्टिठन्।भक्तादणन्यतरस्याम्।तत्रनियुक्तः।अगारान्ताट्‌ठन्।अध्यायिन्यदेशकालात्।कठिनान्तप्रस्तारसम्स्थानेषुव्यवहरति।निकटेवसति।आवसथात्ष्ठल्।प्राग्‌घिताद्यत्।तद्वहतिरथयुगप्रासङ्गम्।धुरोयड्‌ढकौ।खःसर्वधुरात्।एकधुराल्लुक्च।शकटादण्।हलसीराट्‌ठक्।सञ्ज्ञायाम्जन्याः।विध्यत्यधनुषा।धनगणम्लब्धा।अन्नाण्णः।वशम्गतः।पदमस्मिन्दृश्यम्।मूलमस्याबर्हि।सञ्ज्ञायाम्धेनुष्या।गृहपतिनासम्युक्तेञ्यः।नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवद्ध्यानाम्यसमसमितसम्मितेषु।धर्मपथ्यर्थन्यायादनपेते।छन्दसोनिर्मिते।उरसोऽण्च।हृदयस्यप्रियः।बन्धनेचर्षौ।मतजनहलात्करणजल्पकर्षेषु।तत्रसाधुः।प्रतिजनादिभ्यःखञ्।भक्ताण्णः।परिषदोण्यः।कथादिभ्यष्ठक्।गुडादिभ्यष्ठञ्।पथ्यतिथिवसतिस्वपतेर्ढञ्।सभायायः।ढश्छन्दसि।समानतीर्थेवासी।समानोदरेशयितओचोदात्तः।सोदराद्य।भवेछन्दसि।पाथोनदीभ्याम्ड्यण्।वेशन्तहिमवद्‌भ्यामण्।स्रोतसोविभाषाड्यड्‌ड्यौ।सगर्भसयूथसनुताद्यन्।तुग्रात्घन्।अग्राद्यत्।घच्छौच।समुद्राभ्राद्घः।बर्हिषिदत्तम्।दूतस्यभागकर्मणी।रक्षोयातूनाम्हननी।रेवतीजगतीहविष्याभ्यःप्रशस्ये।असुरस्यस्वम्।मायायामण्।तद्वानासामुपधानोमन्त्रइतीष्टकासुलुक्चमतोः।अश्विमानण्।वयस्यासुमूर्ध्नोमतुप्।मत्वर्थेमासतन्वोः।मधोर्ञच।ओजसोऽहनियत्खौ।वेशोयशआदेर्भगाद्यल्।खच।पूर्वैःकृतमिनयौच।अद्भिःसम्स्कृतम्।सहस्रेणसम्मितौघः।मतौच।सोममर्हतियः।मयेच।मधोः।वसोःसमूहेच।नक्षत्राद्घः।सर्वदेवात्तातिल्।शिवशममरिष्टस्यकरे।भावेच।प्राक्क्रीताच्छः।उगवादिभ्योयत्।कम्बलाच्चसञ्ज्ञायाम्।विभाषाहविरपूपादिभ्यः।तस्मैहितम्।शरीरावयवाद्यत्।खलयवमाषतिलवृषब्रह्मणश्च।अजाविभ्याम्थ्यन्।आत्मन्विश्वजनभोगोत्तरपदात्खः।सर्वपुरुषाभ्याम्णढञौ।माणवचरकाभ्याम्खञ्।तदर्थम्विकृतेःप्रकृतौ।छदिरुपधिबलेर्ढञ्।ऋषभोपानहोर्ञ्यः।चर्म्मणोञ्।तदस्यतदस्मिन्स्यादिति।परिखायाढञ्।प्राग्वतेष्ठञ्।आर्हादगोपुच्छसङ्ख्यापरिमाणाट्‌ठक्।असमासेनिष्कादिभ्यः।शताच्चठन्यतावशते।सङ्ख्यायाअतिशदन्तायाःकन्।वतोरिट्वा।विम्शतित्रिम्शद्‌भ्याम्ड्वुनसञ्ज्ञायाम्।कम्साट्टिठन्।शूर्पादञन्यतरस्याम्।शतमानविम्शतिकसहस्रवसनादण्।अध्यर्द्धपूर्वद्विगोर्लुगसञ्ज्ञायाम्।विभाषाकार्षापणसहस्राभ्याम्।द्वित्रिपूर्वान्निष्कात्।बिस्ताच्च।विम्शतिकात्खः।खार्याईकन्।पणपादमाषशताद्यत्।शाणाद्वा।द्वित्रिपूर्वादण्च।तेनक्रीतम्।तस्यनिमित्तम्सम्योगोत्पातौ।गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्।पुत्त्राच्छच।सर्वभूमिपृथिवीभ्यामणञौ।तस्येश्वरः।तत्रविदितइतिच।लोकसर्वलोकाट्‌ठञ्।तस्यवापः।पात्त्रात्ष्ठन्।तदस्मिन्वृद्ध्यायलाभशुल्कोपदादीयते।पूरणार्द्धाट्‌ठन्।भागाद्यच्च।तद्धरतिवहत्यावहतिभाराद्वम्शादिभ्यः।वस्नद्रव्याभ्याम्ठन्कनौ।सम्भवत्यवहरतिपचति।आढकाचितपात्त्रात्खोन्यतरस्याम्।द्विगोष्ठन्श्च।कुलिजाल्लुक्‌खौच।सोस्याम्शवस्नभृतयः।तदस्यपरिमाणम्।सङ्ख्यायाःसञ्ज्ञासङ्घसूत्राध्ययनेषु।पङ्क्तिविम्शतित्रिम्शच्चत्वारिम्शत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्।पञ्चद्‌दशतौवर्गेवा।सप्तनोञ्छन्दसि।त्रिम्शच्चत्वारिम्शतोर्ब्राह्मणेसञ्ज्ञायाम्डण्।तदर्हति।छेदादिभ्योनित्यम्।शीर्षच्छेदाद्यच्च।दण्डादिभ्योयः।छन्दसिच।पात्राद्घन्श्च।कडङ्करदक्षिणाच्छच।स्थालीबिलात्।यज्ञर्त्विग्भ्याम्घखञौ।पारायणतुरायणचान्द्रायणम्वर्त्तयति।सम्शयमापन्नः।योजनम्गच्छति।पथःष्कन्।पन्थोणनित्यम्।उत्तरपथेनाहृतम्च।कालात्।तेननिर्वृत्तम्।तमधीष्टोभृतोभूतोभावी।मासाद्वयसियत्खञौ।द्विगोर्यप्।षण्मासाण्ण्यच्च।अवयसिठन्श्च।समायाःखः।द्विगोर्वा।रात्र्यहस्सम्वत्सराच्च।वर्षाल्लुक्च।चित्तवतिनित्यम्।षष्टिकाःषष्टिरात्रेणपच्यन्ते।वत्सरान्ताच्छश्छन्दसि।सम्परिपूर्वात्खच।तेनपरिजय्यलभ्यकार्यसुकरम्।तदस्यब्रह्मचर्यम्।तस्यचदक्षिणायज्ञाख्येभ्यः।तत्रचदीयतेकार्यम्भववत्।व्युष्टादिभ्योऽण्।तेनयथाकथाचहस्ताभ्याम्णयतौ।सम्पादिनि।कर्मवेषाद्यत्।तस्मैप्रभवतिसन्तापादिभ्यः।योगाद्यच्च।कर्मणउकञ्।समयस्तदस्यप्राप्तम्।ऋतोरण्।छन्दसिघस्।कालाद्यत्।प्रकृष्टेठञ्।प्रयोजनम्।विशाखाषाढादण्मन्थदण्डयोः।अनुप्रवचनादिभ्यश्छः।समापनात्‌सपूर्वपदात्।एैकागारिकट्चौरे।आकालिकडाद्यन्तवचने।तेनतुल्यम्क्रियाचेद्वतिः।तत्रतस्येव।तदर्हम्।उपसर्गाच्छन्दसिधात्वर्थे।तस्यभावस्त्वतलौ।आचत्वात्।ननञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः।पृथ्वादिभ्यइमनिज्वा।वर्णदृढादिभ्यःष्यञ्च।गुणवचनब्राह्मणादिभ्यःकर्मणिच।स्तेनाद्यन्नलोपश्च।सख्युर्यः।कपिज्ञात्योर्ढक्।पत्यन्तपुरोहितादिभ्योयक्।प्राणभृज्जातिवयोवचनोद्‌गात्रादिभ्योऽञ्।हायनान्तयुवादिभ्योण्।इगन्ताच्चलघुपूर्वात्।योपधाद्‌गुरूपोत्तमाद्वुञ्।द्वन्द्वमनोज्ञादिभ्यश्च।गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु।होत्राभ्यश्छः।ब्रह्मणस्त्वः।धान्यानाम्भवनेक्षेत्रेखञ्।व्रीहिशाल्योर्ढक्।यवयवकषष्टिकाद्यत्।विभाषातिलमाषोमाभङ्गाणुभ्यः।सर्वचर्मणःकृतःखखञौ।यथामुखसम्मुखस्यदर्शनःखः।तत्सर्वादेःपथ्यङ्गकर्मपत्रपात्रम्व्याप्नोति।आप्रपदम्प्राप्नोति।अनुपदसर्वान्नायानयम्बद्धाभक्षयतिनेयेषु।परोवरपरम्परपुत्त्रपौत्रमनुभवति।अवारपारात्यन्तानुकामम्गामी।समाम्‌समाम्विजायते।अद्यश्वीनावष्टब्धे।आगवीनः।अनुग्वलङ्गामी।अध्वनोयत्खौ।अभ्यमित्राच्छच।गोष्ठात्खञ्भूतपूर्वे।अश्वस्यैकाहगमः।शालीनकौपीनेअधृष्टाकार्ययोः।व्रातेनजीवति।साप्तपदीनम्सख्यम्।हैयङ्गवीनम्सञ्ज्ञायाम्।तस्यपाकमूलेपील्वादिकर्णादिभ्यःकुणब्जाहचौ।पक्षात्तिः।तेनवित्तश्‌चुञ्चुप्‌चणपौ।विनञ्‌भ्याम्नानाञौनसह।वेःशालच्छङ्कटचौ।सम्‌प्रोदश्चकटच्।अवात्कुटारच्च।नतेनासिकायाःसञ्ज्ञायाम्टीटञ्‌नाटज्भ्रटचः।नेर्बिडज्बिरीसचौ।इनच्पिटच्चिकचिच।उपाधिभ्याम्त्यकन्नासन्नारूढयोः।कर्मणिघटोऽठच्।तदस्यसञ्जातम्तारकादिभ्यइतच्।प्रमाणेद्वयसज्दघ्नञ्मात्रचः।पुरुषहस्तिभ्यामण्च।यत्तदेतेभ्यःपरिमाणेवतुप्।किमिदम्भ्याम्वोघः।किमःसङ्ख्यापरिमाणेडतिच।सङ्ख्यायाअवयवेतयप्।द्वित्रिभ्याम्तयस्यायज्वा।उभादुदात्तोनित्यम्।तदस्मिन्नधिकमितिदशान्ताड्डः।शदन्तविम्शतेश्च।सङ्ख्यायागुणस्यनिमानेमयट्।तस्यपूरणेडट्।नान्तादसङ्ख्यादेर्मट्।थट्चच्छन्दसि।षट्‌कतिकतिपयचतुराम्थुक्।बहुपूगगणसङ्घस्यतिथुक्।वतोरिथुक्।द्वेस्तीयः।त्रेःसम्प्रसारणम्च।विम्शत्यादिभ्यस्तमडन्यतरस्याम्।नित्यम्शतादिमासार्द्धमाससम्वत्सराच्च।षष्ट्यादेश्चासङ्ख्यादेः।मतौछःसूक्तसाम्नोः।अध्यायानुवाकयोर्लुक्।विमुक्तादिभ्योऽण्।गोषदादिभ्योवुन्।तत्रकुशलःपथः।आकर्षादिभ्यःकन्।धनहिरण्यात्कामे।स्वाङ्गेभ्यःप्रसिते।उदराट्‌ठगाद्यूने।सस्येनपरिजातः।अम्शम्हारी।तन्त्रादचिरापहृते।ब्राह्मणकोष्णिकेसञ्ज्ञायाम्।शीतोष्णाभ्याम्कारिणि।अधिकम्।अनुकाभिकाभीकःकमिता।पार्श्वेनान्विच्छति।अयःशूलदण्डाजिनाभ्याम्ठक्‌ठञौ।तावतिथम्ग्रहणमितिलुग्वा।सएषाम्ग्रामणीः।शृङ्खलमस्यबन्धनम्करभे।उत्कउन्मनाः।कालप्रयोजनाद्रोगे।तदस्मिन्नन्नम्प्रायेसञ्ज्ञायाम्।कुल्माषादञ्।श्रोत्रियम्श्छन्दोऽधीते।श्राद्धमनेनभुक्तमिनिठनौ।पूर्वादिनिः।सपूर्वाच्च।इष्टादिभ्यश्च।छन्दसिपरिपन्थिपरिपरिणौपर्यवस्थातरि।अनुपद्यन्वेष्टा।साक्षाद्द्रष्टरिसञ्ज्ञायाम्।क्षेत्रियच्परक्षेत्रेचिकित्स्यः।इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमितिवा।तदस्यास्त्यस्मिन्नितिमतुप्।रसादिभ्यश्च।प्राणिस्थादातोलजन्यतरस्याम्।सिध्मादिभ्यश्च।वत्साम्साभ्याम्कामबले।फेनादिलच्च।लोमादिपामादिपिच्छादिभ्यःशनेलचः।प्रज्ञाश्रद्धार्चाभ्योणः।तपःसहस्राभ्याम्विनीनी।अण्च।सिकताशर्कराभ्याम्च।देशेलुबिलचौच।दन्तउन्नतउरच्।ऊषसुषिमुष्कमधोरः।द्युद्रुभ्याम्मः।केशाद्वोऽन्यतरस्याम्।गाण्ड्यजगात्सञ्ज्ञायाम्।काण्डाण्डादीरन्नीरचौ।रजःकृष्यासुतिपरिषदोवलच्।दन्तशिखात्सञ्ज्ञायाम्।ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः।अतइनिठनौ।व्रीह्यादिभ्यश्च।तुन्दादिभ्यइलच्च।एकगोपूर्वाट्‌ठञ्नित्यम्।शतसहस्रान्ताच्चनिष्कात्।रूपादाहतप्रशम्सयोर्यप्।अस्मायामेधास्रजोविनिः।बहुलम्छन्दसि।ऊर्णायायुस्।वाचोग्मिनिः।आलजाटचौबहुभाषिणि।स्वामिन्नैश्वर्ये।अर्शआदिभ्योऽच्।द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः।वातातिसाराभ्याम्कुक्च।वयसिपूरणात्।सुखादिभ्यश्च।धर्मशीलवर्णान्ताच्च।हस्ताज्जातौ।वर्णाद्‌ब्रह्मचारिणि।पुष्करादिभ्योदेशे।बलादिभ्योमतुबन्यतरस्याम्।सञ्ज्ञायाम्मन्माभ्याम्।कम्‌शम्‌भ्याम्बभयुस्तितुतयसः।तुन्दिवलिवटेर्भः।अहम्‌शुभमोर्युस्।प्राग्दिशोविभक्तिः।किम्‌सर्वनामबहुभ्योऽद्व्यादिभ्यः।इदमइश्।एतेतौरथोः।एतदोश्।सर्वस्यसोऽन्यतरस्याम्दि।पञ्चम्यास्तसिल्।तसेश्च।पर्यभिभ्याम्च।सप्तम्यास्त्रल्।इदमोहः।किमोऽत्।वाहचच्छन्दसि।इतराभ्योपिदृश्यन्ते।सर्वैकान्यकिम्‌यत्तदःकालेदा।इदमोर्हिल्।अधुना।दानीम्च।तदोदाच।तयोर्द्दार्हिलौचच्छन्दसि।अनद्यतनेर्हिलन्यतरस्याम्।सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः।प्रकारवचनेथाल्।इदमस्थमुः।किमश्च।थाहेतौचच्छन्दसि।दिक्‌शब्देभ्यःसप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः।दक्षिणोत्तराभ्यामतसुच्।विभाषापरावराभ्याम्।अञ्चेर्लुक्।उपर्युपरिष्टात्।पश्चात्।पश्चपश्चाचच्छन्दसि।उत्तराधरदक्षिणादातिः।एनबन्यतरस्यामदूरेऽपञ्चम्याः।दक्षिणादाच्।आहिचदूरे।उत्तराच्च।पूर्वाधरावराणामसिपुरधवश्चैषाम्।अस्तातिच।विभाषाऽवरस्य।सङ्ख्यायाविधार्थेधा।अधिकरणविचालेच।एकाद्धोध्यमुञन्यतरस्याम्।द्वित्र्योश्चधमुञ्।एधाच्च।याप्येपाशप्।पूरणाद्‌भागेतीयादन्।प्रागेकादशभ्योऽच्छन्दसि।षष्ठाष्टमाभ्याम्ञच।मानपश्वङ्गयोःकन्लुकौच।एकादाकिनिच्चासहाये।भूतपूर्वेचरट्।षष्ठ्यारूप्यच।अतिशायनेतमबिष्ठनौ।तिङश्च।द्विवचनविभज्योपपदेतरबीयसुनौ।अजादौगुणवचनादेव।तुश्छन्दसि।प्रशस्यस्यश्रः।ज्यच।वृद्धस्यच।अन्तिकबाढयोर्नेदसाधौ।युवाल्पयोःकनन्यतरस्याम्।विन्मतोर्लुक्।प्रशम्सायाम्रूपप्।ईषदसमाप्तौकल्पब्देश्यदेशीयरः।विभाषासुपोबहुच्पुरस्तात्तु।प्रकारवचनेजातीयर्।प्रागिवात्कः।अव्ययसर्वनाम्नामकच्प्राक्टेः।कस्यचदः।अज्ञाते।कुत्सिते।सञ्ज्ञायाम्कन्।अनुकम्पायाम्।नीतौचतद्युक्तात्।बह्वचोमनुष्यनाम्नष्ठज्वा।घनिलचौच।प्राचामुपादेरडज्वुचौच।जातिनाम्नःकन्।अजिनान्तस्योत्तरपदलोपश्च।ठाजादावूर्ध्वम्द्वितीयादचः।शेवलसुपरिविशालवरुणार्यमादीनाम्तृतीयात्।अल्पे।ह्रस्वे।सञ्ज्ञायाम्कन्।कुटीशमीशुण्डाभ्योरः।कुत्वाडुपच्।कासूगोणीभ्याम्ष्टरच्।वत्सोक्षाश्वर्षभेभ्यश्चतनुत्वे।किम्‌यत्तदोनिर्द्धारणेद्वयोरेकस्यडतरच्।वाबहूनाम्जातिपरिप्रश्नेडतमच्।एकाच्चप्राचाम्।अवक्षेपणेकन्।इवेप्रतिकृतौ।सञ्ज्ञायाम्च।लुम्मनुष्ये।जीविकार्थेचापण्ये।देवपथादिभ्यश्च।वस्तेर्ढञ्।शिलायाढः।शाखादिभ्योयत्।द्रव्यम्चभव्ये।कुशाग्राच्छः।समासाच्चतद्विषयात्।शर्करादिभ्योऽण्।अङ्गुल्यादिभ्यष्ठक्।एकशालायाष्ठजन्यतरस्याम्।कर्क्कलोहितादीकक्।प्रत्नपूर्वविश्वेमात्थाल्छन्दसि।पूगाञ्ञ्योऽग्रामणीपूर्वात्।व्रातच्फञोरस्त्रियाम्।आयुधजीविसङ्घाञ्ञ्‌यड्वाहीकेष्वब्राह्मणराजन्यात्।वृकाट्टेण्यण्।दामन्यादित्रिगर्त्तषष्ठाच्छः।पर्श्वादियौधेयादिभ्यामणञौ।अभिजिद्बिदभृच्छालावच्छिखावच्छमीवदूर्णावछ्रुमदणायञ्।ञ्यादयस्तद्राजाः।पादशतस्यसङ्ख्यादेर्वीप्सायाम्वुन्‌लोपश्च।दण्डव्यवसर्गयोश्च।स्थूलादिभ्यःप्रकारवचनेकन्।अनत्यन्तगतौक्तात्।नसामिवचने।बृहत्याआच्छादने।अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषान्युत्तरपदात्खः।विभाषाञ्चेरदिक्‌स्त्रियाम्।जात्यन्ताच्छबन्धुनि।स्थानान्ताद्विभाषासस्थानेनेतिचेत्।किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे।अमुचच्छन्दसि।अनुगादिनष्ठक्।णचःस्त्रियामञ्।अणिनुणः।विसारिणोमत्स्ये।सङ्ख्यायाःक्रियाभ्यावृत्तिगणनेकृत्वसुच्।द्वित्रिचतुर्भ्यःसुच्।एकस्यसकृच्च।विभाषाबहोर्द्धाऽविप्रकृष्टकाले।तत्प्रकृतवचनेमयट्।समूहवच्चबहुषु।अनन्तावसथेतिहभेषजाञ्ञ्यः।देवतान्तात्तादर्थ्येयत्।पादार्घाभ्यांच।अतिथेर्ञ्यः।देवात्तल्।अवेःकः।यावादिभ्यःकन्।लोहितान्मणौ।वर्णेचानित्ये।रक्ते।कालाच्च।विनयादिभ्यष्ठक्।वाचोव्याहृतार्थायाम्।तद्युक्तात्कर्मणोऽण्।ओषधेरजातौ।प्रज्ञादिभ्यश्च।मृदस्तिकन्।सस्नौप्रशंसायाम्।वृकज्येष्ठाभ्यांतिल्तातिलौचच्छन्दसि।बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्।संख्यैकवचनाच्चवीप्सायाम्।प्रतियोगेपञ्चम्यास्तसिः।अपादनेचाहीयरुहोः।अतिग्रहाव्यथनक्षेपेष्वकर्त्तरितृतीयायाः।हीयमानपापयोगाच्च।षष्ठ्याव्याश्रये।रोगाच्चापनयने।अभूततद्भावेकृभ्वस्तियोगेसंपद्यकर्तरिच्विः।अरुर्मनश्चक्षुश्चेतोरहोरजसांलोपश्च।विभाषासातिकार्त्स्न्ये।अभिविधौसंपदाच।तदधीनवचने।देयेत्राच।देवमनुष्यपुरुषपुरुमर्त्येभ्योद्वितीयासप्तम्योर्बहुलम्।अव्यक्तानुकरणाद्द्यजवरार्द्धादनितौडाच्।कृञोद्वितीयतृतीयशम्बबीजात्कृषौ।संख्यायाश्चगुणान्तायाः।समयाच्चयापनायाम्।सपत्त्रनिष्पत्त्रादतिव्यथने।निष्कुलान्निष्कोषणे।सुखप्रियादानुलोम्ये।दुःखात्प्रातिलोम्ये।शूलात्पाके।सत्यादशपथे।मद्रात्परिवापणे।समासान्ताः।नपूजनात्।किमःक्षेपे।नञस्तत्पुरुषात्।पथोविभाषा।बहुव्रीहौसंख्येयेडजबहुगणात्।ऋक्पूरब्धूःपथामानक्षे।अच्प्रत्यन्ववपूर्वात्सामलोम्नः।अक्ष्णोऽदर्शनात्।अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिश्श्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः।ब्रह्महस्तिभ्यांवर्च्चसः।अवसमन्धेभ्यस्तमसः।श्वसोवसीयःश्रेयसः।अन्ववतप्ताद्रहसः।प्रतेरुरसःसप्तमीस्थात्।अनुगवमायामे।द्विस्तावात्रिस्तावावेदिः।उपसर्गादध्वनः।तत्पुरुषस्याङ्गुलेःसंख्याव्ययादेः।अहस्सर्वैकदेशसंख्यातपुण्याच्चरात्रेः।अह्नोह्नएतेभ्यः।नसंख्यादेःसमाहारे।उत्तमैकाभ्यांच।राजाहस्सखिभ्यष्टच्।गोरतद्धितलुकि।अग्राख्यायामुरसः।अनोश्मायस्सरसांजातिसंज्ञयोः।ग्रामकौटाभ्यांचतक्ष्णः।अतेःशुनः।उपमानादप्राणिषु।उत्तरमृगपूर्वाच्चसक्थ्नः।नावोद्विगोः।अर्द्धाच्च।खार्याःप्राचाम्।द्वित्रिभ्यामञ्जलेः।अनसन्तान्नपुंसकाच्छन्दसि।ब्रह्मणोजानपदाख्यायाम्।कुमहद्भ्यामन्यतरस्याम्।द्वन्द्वाच्चुदषहान्तात्समाहारे।अव्ययीभावेशरत्प्रभृतिभ्यः।अनश्च।नपुंसकादन्यतरस्याम्।नदीपौर्णमास्याग्रहायणीभ्यः।झयः।गिरेश्चसेनकस्य।बहुव्रीहौसक्थ्यक्ष्णोःस्वाङ्गात्षच्।अङ्गुलेर्दारुणि।द्वित्रिभ्यांषमूर्द्ध्नः।अप्पूरणीप्रमाण्योः।अन्तर्बहिर्भ्यांचलोम्नः।अञ्नासिकायाःसंज्ञायांनसंचास्थूलात्।उपसर्गाच्च।सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः।नञ्दुःसुभ्योहलिसक्थ्योरन्यतरस्याम्।नित्यमसिच्प्रजामेधयोः।बहुप्रजाश्छन्दसि।धर्मादनिच्केवलात्।जम्भासुहरिततृणसोमेभ्यः।दक्षिणेर्मालुब्धयोगे।इच्कर्मव्यतिहारे।द्विदण्ड्यादिभ्यश्च।प्रसम्भ्यांजानुनोर्ज्ञुः।ऊर्ध्वाद्विभाषा।ऊधसोऽनङ्।धनुषश्च।वासंज्ञायाम्।जायायानिङ्।गन्धस्येदुत्पूतिसुसुरभिभ्यः।अल्पाख्यायाम्।उपमानाच्च।पादस्यलोपोऽहस्त्यादिभ्यः।कुम्भपदीषुच।संख्यासुपूर्वस्य।वयसिदन्तस्यदतृ।छन्दसिच।स्त्रियांसंज्ञायाम्।विभाषाश्यावारोकाभ्याम्।अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च।ककुदस्यावस्थायांलोपः।त्रिककुत्पर्वते।उद्विभ्यांकाकुदस्य।पूर्णाद्विभाषा।सुहृद्दुर्हृदौमित्रामित्रयोः।उरःप्रभृतिभ्यःकप्।इनःस्त्रियाम्।नद्यृतश्च।शेषाद्विभाषा।नसंज्ञायाम्।ईयसश्च।वन्दितेभ्रातुः।ऋतश्छन्दसि।नाडीतन्त्र्योःस्वाङ्गे।निष्प्रवाणिश्च।एकाचोद्वेप्रथमस्य।अजादेर्द्वितीयस्य।नन्द्राःसंयोगादयः।पूर्वोभ्यासः।उभेअभ्यस्तम्।जक्षित्यादयःषट्।तुजादीनांदीर्घोऽभ्यासस्य।लिटिधातोरनभ्यासस्य।सन्यङोः।श्लौ।चङि।दाश्वान्साह्वान्मीढ्वांश्च।ष्यङःसंप्रसारणंपुत्रपत्योस्तत्पुरुषे।बन्धुनिबहुव्रीहौ।वचिस्वपियजादीनांकिति।ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनांङितिच।लिट्यभ्यासस्योभयेषाम्।स्वापेश्वङि।स्वपिस्यमिव्येञांयङि।नवशः।चायःकी।स्फायःस्फीनिष्ठायाम्।स्त्यःप्रपूर्वस्य।द्रवमूर्त्तिस्पर्शयोःश्यः।प्रतेश्च।विभाषाऽभ्यवपूर्वस्य।शृतंपाके।प्यायःपी।लिड्यङोश्च।विभाषाश्वेः।णौचसंश्चङोः।ह्वःसंप्रसारणम्।अभ्यस्तस्यच।बहुलंछन्दसि।चायःकी।अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः।नसंप्रसारणेसंप्रसारणम्।लिटिवयोयः।वश्चास्यान्यतरस्यांकिति।वेञः।ल्यपिच।ज्यश्च।व्यश्च।विभाषापरेः।आदेचउपदेशेऽशिति।नव्योलिटि।स्फुरतिस्फुलत्योर्घञि।क्रीङ्जीनांणौ।सिध्यतेरपारलौकिके।मीनातिमिनोतिदीङांल्यपिच।विभाषालीयतेः।खिदेश्छन्दसि।अपगुरोणमुलि।चिस्फुरोर्णौ।प्रजनेवीयतेः।बिभेतेर्हेतुभये।नित्यंस्मयतेः।सृजिदृशोर्झल्यमकिति।अनुदात्तस्यचर्दुपधस्यान्यतरस्याम्।शीर्षंश्छन्दसि।येचतद्धिते।अचिशीर्षः।पद्दन्नोमास्हृन्निश्सन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु।धात्वादेःषःसः।णोनः।लोपोर्व्योर्वलि।वेरपृक्तस्य।हल्ङ्याब्भ्योदीर्घात्सुतिस्यपृक्तंहल्।एङ्ह्रस्वात्सुंबुद्धेः।शेश्छन्दसिबहुलम्।ह्रस्वस्यपितिकृतितुक्।संहितायाम्।छेच।आङमाङोश्च।दीर्घात्।पदान्ताद्वा।इकोयणचि।एचोऽयवायावः।वान्तोयिप्रत्यये।धातोस्तन्निमित्तस्यैव।क्षय्यजय्यौशक्यार्थे।क्रय्यस्तदर्थे।भय्यप्रवय्येचछन्दसि।एकःपूर्वपरयोः।अन्तादिवच्च।षत्वतुकोरसिद्धः।आद्गुणः।वृद्धिरेचि।एत्येधत्यूठ्सु।आटश्च।उपसर्गादृतिधातौ।वासुप्यापिशलेः।औतोऽम्शसोः।एङिपररूपम्।ओमाङोश्च।उस्यपदान्तात्।अतोगुणे।अव्यक्तानुकरणस्यातइतौ।नाम्रेडितस्यान्त्यस्यतुवा।नित्यमाम्रेडितेडाचि।अकःसवर्णेदीर्घः।प्रथमयोःपूर्वसवर्णः।तस्माच्छसोनःपुंसि।नादिचि।दीर्घाज्जसिच।वाछन्दसि।अमिपूर्वः।संप्रसारणाच्च।एङःपदान्तादति।ङसिङसोश्च।ऋतउत्।ख्यत्यात्परस्य।अतोरोरप्लुतादप्लुते।हशिच।प्रकृत्याऽन्तःपादमव्यपरे।अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषुच।यजुष्युरः।आपोजुषाणोवृष्णोवर्षिष्ठेम्बेम्बालेम्बिकेपूर्वे।अङ्गइत्यादौच।अनुदात्तेचकुधपरे।अवपथासिच।सर्वत्रविभाषागोः।अवङ्स्फोटायनस्य।इन्द्रेचनित्यम्।प्लुतप्रगृह्याअचि।आङोऽनुनासिकश्छन्दसि।इकोऽसवर्णेशाकल्यस्यह्रस्वश्च।ऋत्यकः।अप्लुतवदुपस्थिते।ई३चाक्रवर्मणस्य।दिवउत्।एतत्तदोःसुलोपोऽकोरनञ्समासेहलि।स्यश्छन्दसिबहुलम्।सोऽचिलोपेचेत्पादपूरणम्।सुट्कात्पूर्वः।अडभ्यासव्यवायेपि।संपर्युपेभ्यःकरोतौभूषणे।समवायेच।उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु।किरतौलवने।हिंसायांप्रतेश्च।अपाच्चतुष्पाच्छकुनिष्वालेखने।कुस्तुम्बुरूणिजातिः।अपरस्पराःक्रियासातत्ये।गोष्पदंसेवितासेवितप्रमाणेषु।आस्पदंप्रतिष्ठायाम्।आश्चर्यमनित्ये।वर्चस्केऽवस्करः।अपस्करोरथाङ्गम्।विष्करःशकुनिर्विकिरोवा।ह्रस्वाच्चन्द्रोत्तरपदेमन्त्रे।पतिष्कशश्चकशेः।प्रस्कण्वहरिश्चन्द्रावृषी।मस्करमस्करिणौवेणुपरिव्राजकयोः।कास्तीराजस्तुन्देनगरे।कारस्करोवृक्षः।पारस्करप्रभृतीनिचसंज्ञायाम्।अनुदात्तंपदमेकवर्जम्।कर्षात्वतोघञोऽन्तउदात्तः।उञ्छादीनांच।अनुदात्तस्यचयत्रोदात्तलोपः।धातोः।चितः।तद्धितस्य।कितः।तिसृभ्योजसः।चतुरःशसि।सावेकाचस्तृतीयादिर्विभक्तिः।अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे।अञ्चेश्छन्दस्यसर्वनामस्थानम्।ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः।अष्टनोदीर्घात्।शतुरनुमोनद्यजादी।उदात्तयणोहल्पूर्वात्।नोङ्धात्वोः।ह्रस्वनुड्भ्यांमतुप्।नामन्यतरस्याम्।ङ्याश्चन्दसिबहुलम्।षट्त्रिचतुर्भ्योहलादिः।झल्युपोत्तमम्।विभाषाभाषायाम्।नगोश्वन्त्साववर्णराडङ्क्रुङकृदभ्यः।दिवोझल्।नृचान्यतरस्याम्।तित्स्वरितम्।तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः।आदिःसिचोऽन्यतरस्याम्।स्वपादिहिंसामच्यनिटि।अभ्यस्तानामादिः।अनुदात्तेच।सर्वस्यसुपि।भीह्रीभृहुमदजनधनदरिद्राजागरांप्रत्ययात्पूर्वंपिति।लिति।आदिर्णमुल्यन्यतरस्याम्।अचःकर्तृयकि।थलिचसेटीडन्तोवा।ञ्नित्यादिर्नित्यम्।आमन्त्रितस्यच।पथिमथोःसर्वनामस्थाने।अन्तश्चतवैयुगपत्।क्षयोनिवासे।जयःकरणम्।वृषादीनांच।संज्ञायामुपमानम्।निष्ठाचद्व्यजनात्।शुष्कधृष्टौ।आशितःकर्ता।रिक्तेविभाषा।जुष्टार्पितेचछन्दसि।नित्यंमन्त्रे।युष्मदस्मदोर्ङसि।ङयिच।यतोऽनावः।ईडवन्दवृशंसदुहांण्यतः।विभाषावेण्विन्धानयोः।त्यागरागहासकुहश्वठक्रथानाम्।उपोत्तमंरिति।चङ्यन्यतरस्याम्।मतोःपूर्वमात्संज्ञायांस्त्रियाम्।अन्तोऽवत्याः।ईवत्याः।चौ।समासस्य।बहुव्रीहौप्रकृत्यापूर्वपदम्।तत्पुरुषेतुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः।वर्णोवर्णेष्वनेते।गाधलवणयोःप्रमाणे।दायाद्यंदायादे।प्रतिबन्धिचिरकृच्छ्रयोः।पदेऽपदेशे।निवातेवातत्राणे।शारदेऽनार्तवे।अध्वर्युकषाययोर्जातौ।सदृशप्रतिरूपयोःसादृश्ये।द्विगौप्रमाणे।गन्तव्यपण्यंवाणिजे।मात्रोपज्ञोपक्रमच्छायेनपुंसके।सुखप्रिययोर्हिते।प्रीतौच।स्वंस्वामिनि।पत्यावैश्वर्ये।नभूवाक्चिद्दिधिषु।वाभुवनम्।आशङ्काबाधनेदीयस्सुसंभावने।पूर्वेभूतपूर्वे।सविधसनीडसमर्यादसवेशसदेशेषुसामीप्ये।विस्पष्टादीनिगुणवचनेषु।श्रज्यावमकन्पापवत्सुभावेकर्मधारये।कुमारश्च।आदिःप्रत्येनसि।पूगेष्वन्यतरस्याम्।इगन्तकालकपालभगालशरावेषुद्विगौ।बह्वन्यतरस्याम्।दिष्टिवितस्त्योश्च।सप्तमीसिद्धशुष्कपक्वबन्धेष्वकालात्।परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु।राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु।संख्या।आचार्योपसर्जनश्चान्तेवासी।कार्तकौजपादयश्च।महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु।क्षुल्लकश्चवैश्वदेवे।उष्ट्रःसादिवाम्योः।गौःसादसादिसारथिषु।कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडबातैतिलकद्रूःपण्यकम्बलोदासीभाराणांच।चतुर्थीतदर्थे।अर्थे।क्तेच।कर्मधारयेऽनिष्ठा।अहीनेद्वितीया।तृतीयाकर्मणि।गतिरनन्तरः।तादौचनितिकृत्यतौ।तवैचान्तश्चयुगपत्।अनिगन्तोञ्चतौवप्रत्यये।न्यधीच।ईषदन्यतरस्याम्।हिरण्यपरिमाणंधने।प्रथमोऽचिरोपसंपत्तौ।कतरकतमौकर्मधारये।आर्योब्राह्मणकुमारयोः।राजाच।षष्ठीप्रत्येनसि।क्तेनित्यार्थे।ग्रामःशिल्पिनि।राजाचप्रशंसायाम्।आदिरुदात्तः।सप्तमीहारिणौधर्म्येऽहरणे।युक्तेच।विभाषाऽध्यक्षे।पापंचशिल्पिनि।गोत्रान्तेवासिमाणवब्राह्मणेषुक्षेपे।अङ्गानिमैरेये।भक्ताख्यास्तदर्थेषु।गोबिडालसिंहसैन्धवेषूपमाने।अकेजीविकार्थे।प्राचांक्रीडायाम्।अणिनियुक्ते।शिल्पिनिचाकृञः।संज्ञायांच।गोतन्तियवंपाले।णिनि।उपमानंशब्दार्थप्रकृतावेव।युक्तारोह्यादयश्च।दीर्घकाशतुषभ्राष्ट्रवटंजे।अन्त्यात्पूर्वंबह्वचः।ग्रामेऽनिवसन्तः।घोषादिषुच।छात्र्यादयःशालायाम्।प्रस्थेऽवृद्धमकर्क्यादीनाम्।मालादीनांच।अमहन्नवंनगरेऽनुदीचाम्।अर्मेचावर्णंद्व्यच्त्र्यच्।नभूताधिकसंजीवमद्राश्मकञ्जलम्।अन्तः।सर्वंगुणकार्त्स्न्ये।संज्ञायांगिरिनिकाययोः।कुमार्यांवयसि।उदकेऽकेवले।द्विगौक्रतौ।सभायांनपुंसके।पुरेप्राचाम्।अरिष्टगौडपूर्वेच।नहास्तिनफलकमार्देयाः।कुसूलकूपकुम्भशालंबिले।दिक्शब्दाग्रामजनपदाख्यानचानराटेषु।आचार्योपसर्जनश्चान्तेवासिनि।उत्तरपदवृद्धौसर्वंच।बहुव्रीहौविश्वंसंज्ञायाम्।उदराश्वेषुषु।क्षेपे।नदीबन्धुनि।निष्ठोपसर्गपूर्वमन्यतरस्याम्।उत्तरपदादिः।कर्णोवर्णलक्षणात्।संज्ञौपम्ययोश्च।कण्ठपृष्ठग्रीवाजङ्घंच।शृङ्गमवस्थायांच।नञोजरमरमित्रमृताः।सोर्मनसीअलोमोषसी।क्रत्वादयश्च।आद्युदात्तंद्व्यच्छन्दसि।वीरवीर्यौच।कूलतीरतूलमूलशालाक्षसममव्ययीभावे।कंसमन्थशूर्पपाय्यकाण्डंद्विगौ।तत्पुरुषेशालायांनपुंसके।कन्थाच।आदिश्चिहणादीनाम्।चेलखेटकटुककाण्डंगर्हायाम्।चीरमुपमानम्।पललसूपशाकंमिश्रे।कूलसूदस्थलकर्षाःसंज्ञायाम्।अकर्मधारयेराज्यम्।वर्ग्यादयश्च।पुत्रःपुम्भ्यः।नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः।चूर्णादीन्यप्राणिषष्ठ्याः।षट्चकाण्डादीनि।कुण्डंवनम्।प्रकृत्याभगालम्।शितेर्नित्याबह्वज्बहुव्रीहावभसत्।गतिकारकोपपदात्कृत्।उभेवनस्पत्यादिषुयुगपत्।देवताद्वन्द्वेच।नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु।अन्तः।थाथघञ्क्ताजबित्रकाणाम्।सूपमानात्क्तः।संज्ञायामनाचितादीनाम्।प्रवृद्धादीनांच।कारकाद्दत्तश्रुतयोरेवाशिषि।इत्थंभूतेनकृतमितिच।अनोभावकर्मवचनः।मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः।सप्तम्याःपुण्यम्।ऊनार्थकलहंतृतीयायाः।मिश्रंचानुपसर्गमसंधौ।नञोगुणप्रतिषेधेसंपाद्यर्हहितालमर्थास्तद्धिताः।ययतोश्चातदर्थे।अच्कावशक्तौ।आक्रोशेच।संज्ञायाम्।कृत्योकेष्णुच्चार्वादयश्च।विभाषातृन्नन्नतीक्ष्णशुचिषु।बहुव्रीहाविदमेतत्तद्भ्यःप्रथमपूरयोःक्रियागणने।संख्यायाःस्तनः।विभाषाछन्दसि।संज्ञायांमित्राजिनयोः।व्यवायिनोऽन्तरम्।मुखंस्वाङ्गम्।नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः।निष्ठोपमानादन्यतरस्याम्।जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्नाः।वाजाते।नञ्सुभ्याम्।कपिपूर्वम्।ह्रस्वान्तेऽन्त्यात्पूर्वम्।बहोर्नञ्वदुत्तरपदभूम्नि।नगुणादयोऽवयवाः।उपसर्गात्स्वाङ्गंध्रुवमपर्शु।वनंसमासे।अन्तः।अन्तश्च।ननिविभ्याम्।परेरभितोभाविमण्डलम्।प्रादस्वाङ्गंसंज्ञायाम्।निरुदकादीनिच।अभेर्मुखम्।अपाच्च।स्फिगपूतवीणाञ्जोध्वकुक्षिसरिनामनामच।अधेरुपरिस्थम्।अनोरप्रधानकनीयसी।पुरुषश्चान्वादिष्टः।अतेरकृत्पदे।नेरनिधाने।प्रतेरंश्वादयस्तत्पुरुषे।उपाद्द्व्यजजिनमगौरादयः।सोरवक्षेपणे।विभाषोत्पुच्छे।द्वित्रिभ्यांपाद्दन्मूर्द्धसुबहुव्रीहौ।सक्थंचाक्रान्तात्।परादिश्छन्दसिबहुलम्।अलुगुत्तरपदे।पञ्चम्याःस्तोकादिभ्यः।ओजःसहोम्भस्तमसस्तृतीयायाः।मनसःसंज्ञायाम्।आज्ञायिनिच।आत्मनश्चपूरणे।वैयाकरणाख्यायांचतुर्थ्याः।परस्यच।हलदन्तात्सप्तम्याःसंज्ञायाम्।कारनाम्निचप्राचांहलादौ।मध्याद्गुरौ।अमूर्द्धमस्तकात्स्वाङ्गादकामे।बन्धेचविभाषा।तत्पुरुषेकृतिबहुलम्।प्रावृट्शरत्कालदिवांजे।विभाषावर्षक्षरशरवरात्।घकालतनेषुकालनाम्नः।शयवासवासिष्वकालात्।नेन्सिद्धबध्नातिषुच।स्थेचभाषायाम्।षष्ठ्याआक्रोशे।पुत्त्रेऽन्यतरस्याम्।ऋतोविद्यायोनिसम्बन्धेभ्यः।विभाषास्वसृपत्योः।आनङऋतोद्वन्द्वे।देवताद्वन्द्वेच।ईदग्नेःसोमवरुणयोः।इद्वृद्धौ।दिवोद्यावा।दिवसश्चपृथिव्याम्।उषासोषसः।मातरपितरावुदीचाम्।पितरामातराचच्छन्दसि।स्त्रियाःपुंवद्भाषितपुंस्कादनूङ्समानाधिकरणेस्त्रियामपूरणीपियादिषु।तसिलादिष्वाकृत्वसुचः।क्यङ्मानिनोश्च।नकोपधायाः।संज्ञापूरण्योश्च।वृद्धिनिमित्तस्यचतद्धितस्यारक्तविकारे।स्वाङ्गाच्चेतोऽमानिनि।जातेश्च।पुंवत्कर्मधारयजातीयदेशीयेषु।घरूपकल्पचेलडब्रुवगोत्रमतहतेषुङ्योऽनेकाचोह्रस्वः।नद्याःशेषस्यान्यतरस्याम्।उगितश्च।आन्महतःसमानाधिकरणजातीययोः।द्व्यष्टनःसंख्यायामबहुव्रीह्यशीत्योः।त्रेस्त्रयः।विभाषाचत्वारिंशत्प्रभृतौसर्वेषाम्।हृदयस्यहृल्लेखयदणलासेषु।वाशोकष्यञ्रोगेषु।पादस्यपदाज्यातिगोपहतेषु।पद्यत्यतदर्थे।हिमकाषिहतिषुच।ऋचःशे।वाघोषमिश्रशब्देषु।उदकस्योदःसंज्ञायाम्।पेषंवासवाहनधिषुच।एकहलादौपूरयितव्येऽन्यतरस्याम्।मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषुच।इकोह्रस्वोऽङ्योगालवस्य।एकतद्धितेच।ङ्यापोःसंज्ञाछन्दसोर्बहुलम्।त्वेच।इष्टकेषीकामालानांचिततूलभारिषु।खित्यनव्ययस्य।अरुर्द्विषदजन्तस्यमुम्।इचएकाचोम्प्रत्ययवच्च।वाचंयमपुरंदरौच।कारेसत्यागदस्य।श्येनतिलस्यपातेञे।रात्रेःकृतिविभाषा।नलोपोनञः।तस्मान्नुडचि।नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषुप्रकृत्या।एकादिश्चैकस्यचादुक्।नगोऽप्राणिष्वन्यतरस्याम्।सहस्यसःसंज्ञायाम्।ग्रन्थान्ताधिकेच।द्वितीयेचानुपाख्ये।अव्ययीभावेचाकाले।वोपसर्जनस्य।प्रकृत्याशिष्यगोवत्सहलेषु।समानस्यछन्दस्यमूर्द्धप्रभृत्युदर्केषु।ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु।चरणेब्रह्मचारिणि।तीर्थेये।विभाषोदरे।दृग्‌दृशवतुषु।इदंकिमोरीश्‌की।आसर्वनाम्नः।विष्वग्देवयोश्चटेरद्र्याञ्चतौवप्रत्यये।समःसमि।तिरसस्तिर्यलोपे।सहस्यसध्रिः।सधमादस्थयोश्छन्दसि।द्व्यन्तरुपसर्गेभ्योऽपईत्।ऊदनोर्द्देशे।अषष्ठ्यतृतीयास्थस्यान्यस्यदुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु।अर्थेविभाषा।कोःकत्तत्पुरुषेऽचि।रथवदयोश्च।तृणेचजातौ।कापथ्यक्षयोः।ईषदर्थे।विभाषापुरुषे।कवञ्चोष्णे।पथिचच्छन्दसि।पृषोदरादीनियथोपदिष्टम्।संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यांङौ।ढ्रलोपेपूर्वस्यदीर्घोऽणः।सहिवहोरोदवर्णस्य।साढ्यैसाढ्वासाढेतिनिगमे।संहितायाम्।कर्णेलक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य।नहिवृतिवृषिव्यधिरुचिसहितनिषुक्वौ।वनगिर्योःसंज्ञायांकोटरकिंशुलकादीनाम्।वले।मतौबह्वचोऽनजिरादीनाम्।शरादीनांच।इकोवहेऽपीलोः।उपसर्गस्यघञ्यमनुष्येबहुलम्।इकःकाशे।दस्ति।अष्टनःसंज्ञायाम्।छन्दसिच।चितेःकपि।विश्वस्यवसुराटोः।नरेसंज्ञायाम्।मित्त्रेचर्षौ।मन्त्रेसोमाश्वेन्द्रियविश्वदेव्यस्यमतौ।ओषधेश्चविभक्तावप्रथमायाम्।ऋचितुनुघमक्षुतङ्कुत्रोरुष्याणाम्।इकःसुञि।द्व्यचोतस्तिङः।निपातस्यच।अन्येषामपिदृश्यते।चौ।संप्रसारणस्य।अङ्गस्य।हलः।नामि।नतिसृचतसृ।छन्दस्युभयथा।नृच।नोपधायाः।सर्वनामस्थानेचासंबुद्धौ।वाषपूर्वस्यनिगमे।सान्तमहतःसंयोगस्य।अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्त्रॄणाम्।इन्हन्पूषार्यम्णांशौ।सौच।अत्वसन्तस्यचाधातोः।अनुनासिकस्यव्किझलोःक्‌ङिति।अञ्झनगमांसनि।तनोतेर्विभाषा।क्रमश्चत्त्कि।च्छ्वोःशूडनुनासिकेच।ज्वरत्वरश्रिव्यविमवामुपधायाश्च।राल्लोपः।असिद्धवदत्राऽऽभात्।श्नान्नलोपः।अनिदितांहलउपधायाःक्‌ङिति।दंशसञ्जस्वञ्जांशपि।रञ्जेश्च।घञिचभावकरणयोः।स्यदोजवे।अवोदैधौद्मप्रश्रथहिमश्रथाः।नाञ्चेःपूजायाम्।त्त्किस्कन्दिस्यन्दोः।जान्तनशांविभाषा।भञ्जेश्चचिणि।शासइदङ्हलोः।शाहौ।हन्तेर्जः।अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपोझलिक्‌ङिति।वाल्यपि।नक्तिचिदीर्घश्च।गमःक्वौ।विड्वनोरनुनासिकस्यात्।जनसनखनांसन्‌झलोः।येविभाषा।तनोतेर्यकि।सनःक्तिचिलोपश्चास्यान्यतरस्याम्।आर्द्धधातुके।भ्रस्जोरोपधयोरमन्यतरस्याम्।अतोलोपः।यस्यहलः।क्यस्यविभाषा।णेरनिटि।निष्ठायांसेटि।जनितामन्त्रे।शमितायज्ञे।अयामन्ताल्वाय्येत्‌न्विष्णुषु।ल्यपिलघुपूर्वात्।विभाषाऽऽपः।युप्लुवोद्दीर्घश्छन्दसि।क्षियः।निष्ठायामण्यदर्थे।वाऽऽक्रोशदैन्ययोः।स्यसिच्सीयुट्तासिषुभावकर्म्मणोरुपदेशऽज्झनग्रहदृशांवाचिण्वदिट्च।दीङोयुडचिक्‌ङिति।आतोलोप‌इटिच।ईद्यति।घुमास्थागापाजहातिसांहलि।एर्ल्लिङि।वाऽन्यस्यसंयोगादेः।नल्यपि।मयतेरिदन्यतरस्याम्।लुङ्लङ्ऌङ्क्ष्वडुदात्तः।आडजादीनाम्।छन्दस्यपिदृश्यते।नमाङ्‌योगे।बहुलंछन्दस्यमाङ्‌योगेऽपि।इरयोरे।अचिश्नुधातुभ्रुवांय्वोरियङुवङौ।अभ्यासस्यासवर्णे।स्त्रियाः।वाऽम्‌शसोः।इणोयण्।एरनेकाचोऽसंयोगपूर्वस्य।ओःसुपि।वर्षाभ्वश्च।नभूसुधियोः।छन्दस्युभयथा।हुश्नुवोःसार्वधातुके।भुवोवुग्लुङ्लिटोः।ऊदुपधायागोहः।दोषोणौ।वाचित्तविरागे।मितांह्रस्वः।चिण्‌णमुलोर्द्दीर्घोऽन्यतरस्याम्।खचिह्रस्वः।ह्लादोनिष्ठायाम्।छादेर्घेऽद्व्युपसर्गस्य।इस्मन्त्रन्क्विषुच।गमहनजनखनघसांलोपःक्‌ङित्यनङि।तनिपत्योश्छन्दसि।घसिभसोर्हलिच।हुझल्भ्योहेर्द्धिः।श्रुशृणुपॄकृवृभ्यश्छन्दसि।अङितश्च।चिणोलुक्।अतोहेः।उतश्चप्रत्ययादसंयोगपूर्वात्।लोपश्चास्यान्यतरस्यांम्वोः।नित्यंकरोतेः।येच।अत‌उत्सार्वधातुके।श्नसोरल्लोपः।श्नाभ्यस्तयोरातः।ईहल्यघोः।इद्दरिद्रस्य।भियोऽन्यतरस्याम्।जहातेश्च‌।आचहौ।लोपोयि।घ्वसोरेद्धावभ्यासलोपश्च।अत‌एकहल्मध्येऽनादेशादेर्लिटि।थलिचसेटि।तॄफलभजत्रपश्च।राधोहिंसायाम्।वाजॄभ्रमुत्रसाम्।फणांचसप्तानाम्।नशसददवादिगुणानाम्।अर्वणस्त्रसावनञः।मघवाबहुलम्।भस्य।पादःपत्।वसोःसंप्रसारणम्।वाह‌ऊठ्।श्वयुवमघोनामतद्धिते।अल्लोपोऽनः।षपूर्वहन्धृतराज्ञामणि।विभाषाङिश्योः।नसंयोगाद्वमन्तात्।अचः।उद‌ईत्।आतोधातोः।मन्त्रेष्वाङ्यादेरात्मनः।तिविंशतेर्डिति।टेः।नस्तद्धिते।अह्नष्टखोरेव।ओर्गुणः।ढेलोपोऽकट्रवाः।यस्येतिच।सूर्यतिष्यागस्त्यमत्स्यानांय‌उपधायाः।हलस्तद्धितस्य।आपत्यस्यचतद्धितेऽनाति।क्यच्व्योश्च।बिल्वकादिभ्यश्छस्यलुक्।तुरिष्ठेमेयस्सु।टेः।स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणांयणादिपरंपूर्वस्यचगुणः।प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणांप्रस्थस्फवर्बंहिगर्बर्षित्रब्द्राघिवृन्दाः।बहोर्लोपोभूचबहोः।इष्ठस्ययिट्च।ज्यादादीयसः।र‌ऋतोहलादेर्लघोः।विभाषर्जोश्छन्दसि।प्रकृत्यैकाच्।इनण्यनपत्ये।गाथिविदथिकेशिगणिपणिनश्च।संयोगादिश्च।अन्।येचाभावकर्मणोः।आत्माध्वानौखे।नमपूर्वोऽपत्येऽवर्म्मणः।ब्राह्मोजातौ।कार्म्मस्ताच्छील्ये।औक्षमनपत्ये।दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि।ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि।युवोरनाकौ।आयनेयीनीयियःफढखच्छ्घांप्रत्ययादीनाम्।झोऽन्तः।अदभ्यस्तात्।आत्मनेपदेष्वनतः।शीङोरुट्।वेत्तेर्विभाषा।बहुलंछन्दसि।अतोभिस‌ऐस्।बहुलंछन्दसि।नेदमदसोरकोः।टाङसिङसामिनात्स्याः।ङेर्यः।सर्वनाम्नःस्मै।ङसिङ्योःस्मात्‌स्मिनौ।पूर्वादिभ्योनवभ्योवा।जसःशी।औङ‌आपः।नपुंसकाच्च।जश्शसोःशिः।अष्टाभ्य‌औश्।षड्भ्योलुक्।स्वमोर्नपुंसकात्।अतोऽम्।अद्ड्‌डतरादिभ्यःपञ्चभ्यः।नेतराच्छन्दसि।युष्मदस्मद्भ्यांङसोऽश्।ङेप्रथमयोरम्।शसोन।भ्यसोभ्यम्।पञ्चम्याअत्।एकवचनस्यच।साम‌आकम्।आत‌औणलः।तुह्योस्तातङाशिष्यन्यतरस्याम्।विदेःशतुर्वसुः।समासेऽनञ्‌पूर्वेक्त्वोल्यप्।क्त्वापिछन्दसि।सुपांसुलुक्‌पूर्वसवर्णाच्छेयाडाड्यायाजालः।अमोमश्।लोपस्त‌आत्मनेपदेषु।ध्वमोध्वात्।यजध्वैनमितिच।तस्यतात्।तप्तनप्तनथनाश्च।इदन्तोमसि।क्त्वोयक्।इष्ट्वीनमितिच।स्नात्व्यादयश्च।आज्जसेरसुक्।अश्वक्षीरवृषलवणानामात्मप्रीतौक्यचि।आमिसर्वनाम्नःसुट्।त्रेस्त्रयः।ह्रस्वनद्यापोनुट्।षट्चतुर्भ्यश्च।श्रीग्रामण्योश्छन्दसि।गोःपादान्ते।इदितोनुम्‌धातोः।शेमुचादीनाम्।मस्जिनशोर्झलि।रधिजभोरचि।नेट्यलिटिरधेः।रभेरशब्लिटोः।लभेश्च।आङोयि।उपात्प्रशंसायाम्।उपसर्गात्खल्घञोः।नसुदुर्भ्यांकेवलाभ्याम्।विभाषाचिण्ळमुलोः।उगिदचांसर्वनामस्थानेऽधातोः।युजेरसमासे।नपुंसकस्यझलचः।इकोऽचिविभक्तौ।तृतीयादिषुभाषितपुंस्कंपुंवद्‌गालवस्य।अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः।छन्दस्यपिदृश्यते।ईचद्विवचने।नाभ्यस्ताच्छतुः।वानपुंसकस्य।आच्छीनद्योर्नुम्।शप्‌श्यनोर्नित्यम्।सावनडुहः।दृक्‌स्ववस्स्वतवसांछन्दसि।दिव‌औत्।पथिमथ्यृभुक्षामात्।इतोत्सर्वनामस्थाने।थोन्थः।भस्यटेर्लोपः।पुंसोऽसुङ्।गोतोणित्।णलुत्तमोवा।सख्युरसम्बुद्धौ।अनङ्सौ।ऋदुशनस्पुरुदंशोनेहसांच।तृज्वत्क्रोष्टुः।स्त्रियांच।विभाषातृतीयादिष्वचि।चतुरनडुहोरामुदात्तः।अम्संबुद्धौ।ॠत‌इद्धातोः।उपधायाश्च।उदोष्ठ्यपूर्वस्य।बहुलंछन्दसि।सिचिवृद्धिःपरस्मैपदेषु।अतोल्रान्तस्य।वदव्रजहलन्तस्याचः।नेटि।ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्।ऊर्णोतेर्विभाषा।अतोहलादेर्लघोः।नेड्वशिकृति।तितुत्रतथसिसुसरकसेषुच।एकाच‌उपदेशेऽनुदात्तात्।श्र्युकःकिति।सनिग्रहगुहोश्च।कृसृभृवृस्तुद्रुस्रुश्रुवोलिटि।श्वीदितोनिष्ठायाम्।यस्यविभाषा।आदितश्च।विभाषाभावादिकर्म्मणोः।क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानिमन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु।धृषिशसीवैयात्ये।दृढःस्थूलबलयोः।प्रभौपरिवृढः।कृच्छ्रगहनयोःकषः।घुषिरविशब्दने।अर्द्देःसन्निविभ्यः।अभेश्चाविदूर्ये।णेरध्ययनेवृत्तम्।वादान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः।रुष्यमत्वरसंघुषास्वनाम्।हृषेर्लोमसु।अपचितश्च।ह्रुह्वरेश्छन्दसि।अपरिह्वृताश्च।सोमेह्वरितः।ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीतिच।आर्द्धधातुकस्येड्वलादेः।स्नुक्रमोरनात्मनेपदनिमित्ते।ग्रहोऽलिटिदीर्घः।वॄतोवा।नलिङि।सिचिचपरस्मैपदेषु।इट्सनिवा।लिङ्सिचोरात्मनेपदेषु।ऋतश्चसंयोगादेः।स्वरतिसूतिसूयतिधूञूदितोवा।रधादिभ्यश्च।निरःकुषः।इण्निष्ठायाम्।तीषसहलुभरुषरिषः।सनीवन्तर्द्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्।क्लिशःक्त्वानिष्ठयोः।पूङश्च।वसतिक्षुधोरिट्।अञ्चेःपूजायाम्।लुभोविमोहने।जॄव्रश्चोःक्त्वि।उदितोवा।सेऽसिचिकृतचृतच्छृदतृदनृतः।गमेरिट्परस्मैपदेषु।नवृद्भ्यश्चतुर्भ्यः।तासिचक्लृपः।अचस्तास्वत्थल्यनिटोनित्यम्।उपदेशेऽत्वतः।ऋतोभारद्वाजस्य।बभुथाततन्थजगृम्भववर्थेतिनिगमे।विभाषासृजिदृशोः।इडत्त्यर्त्तिव्ययतीनाम्।वस्वेकाजाद्‌घसाम्।विभाषागमहनविदविशाम्।सनिंससनिवांसम्।ॠद्धनोःस्ये।अञ्जेःसिचि।स्तुसुधूञ्भ्यःपरस्मैपदेषु।यमरमनमातांसक्‌च।स्मिपूङरञ्ज्वशांसनि।किरश्चपञ्चभ्यः।रुदादिभ्यःसार्वधातुके।ईशःसे।ईडजनोर्द्ध्वेच।लिङःसलोपोऽनन्त्यस्य।अतोयेयः।आतोङितः।आनेमुक्।ईदासः।अष्टन‌आविभक्तौ।रायोहलि।युष्मदस्मदोरनादेशे।द्वितीयायांच।प्रथमायाश्चद्विवचनेभाषायाम्।योचि।शेषेलोपः।मपर्यन्तस्य।युवावौद्विवचने।यूयवयौजसि।त्वाहौसौ।तुभ्यमह्यौङयि।तवममौङसि।त्वमावेकवचने।प्रत्ययोत्तरपदयोश्च।त्रिचतुरोस्त्रियांतिसृचतसृ।अचिर‌ॠतः।जरायाजरसन्यतरस्याम्।त्यदादीनामः।किमःकः।कुतिहोः।क्वाति।तदोःसःसावनन्त्ययोः।अदस‌औसुलोपश्च।इदमोमः।दश्च।यःसौ।इदोऽय्‌पुंसि।अनाप्यकः।हलिलोपः।मृजेर्वृद्धिः।अचोञ्‌णिति।अत‌उपधायाः।तद्धितेष्वचामादेः।कितिच।देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्।केकयमित्त्रयुप्रलयानांयादेरियः।नय्वाभ्यांपदान्ताभ्यांपूर्वौतुताभ्यामैच्।द्वारादीनांच।न्यग्रोधस्यचकेवलस्य।नकर्मव्यतिहारे।स्वागतादीनांच।श्वादेरिञि।पदान्तस्यान्यतरस्याम्।उत्तरपदस्य।अवयवादृतोः।सुसर्वार्द्धाज्जनपदस्य।दिशोऽमद्राणाम्।प्राचांग्रामनगराणाम्।संख्यायाःसंवत्सरसंख्यस्यच।वर्षस्याभविष्यति।परिमाणान्तस्यासंज्ञाशाणयोः।जेप्रोष्ठपदानाम्।हृद्भगसिन्ध्वन्तपूर्वपदस्यच।अनुशतिकादीनांच।देवताद्वन्द्वेच।नेन्द्रस्यपरस्य।दीर्घाच्चवरुणस्य।प्राचांनगरान्ते।जङ्गलधेनुवलजान्तस्यविभाषितमुत्तरम्।अर्द्धात्परिमाणस्यपूर्वस्यतुवा।नातःपरस्य।प्रवाहणस्यढे।तत्प्रत्ययस्यच।नञःशुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्।यथातथयथापुरयोःपर्यायेण।हनस्तोऽचिण्णलोः।आतोयुक्‌चिण्‌कृतोः।नोदात्तोपदेशस्यमान्तस्यानाचमेः।जनिवध्योश्च।अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातांपुङ्णौ।शाच्छासाह्वाव्यावेपांयुक्।वोविधूननेजुक्।लीलोर्नुग्लुकावन्यतस्यांस्मेहविपातने।भियोहेतुभयेषुक्।स्फायोवाः।शदेरगतौतः।रुहःपोन्यतरस्याम्।प्रत्ययस्थात्कात्पूर्वस्यात‌इदाप्यसुपः।नयासयोः।उदीचामातःस्थानेयकपूर्वायाः।भस्त्रैषाजाज्ञाद्वास्वानञ्‌पूर्वाणामपि।अभाषितपुंस्काच्च।आदाचार्याणाम्।ठस्येकः।इसुसुक्तान्तात्कः।चजोःकुघिण्ण्यतोः।न्यङ्क्वादीनांच।होहन्तेर्णञिन्नेषु।अभ्यासाच्च।हेरचङि।सन्लिटोर्जेः।विभाषाचेः।नक्वादेः।अजिव्रज्योश्च।भुजन्युव्‌जौपाण्युपतापयोः।प्रयाजानुयाजौयज्ञाङ्गे।वञ्चेर्गतौ।ओक‌उचःके।ण्य‌आवश्यके।यजयाचरुचप्रवचर्चश्च।वचोऽशब्दसंज्ञायाम्।प्रयोज्यनियोज्यौशक्यार्थे।भोञ्यंभक्ष्ये।घोर्लोपोलेटिवा।ओतःश्यनि।कसस्याचि।लुग्वादुहदिहलिहगुहामात्मनेपदेदन्त्ये।शमामष्टानांदीर्घःश्यनि।ष्टिवुक्लम्याचमांशिति।क्रमःपरस्मैपदेषु।इषुगमियमांछः।पाघ्राध्‌मास्थाम्नादाण्‌दृश्यर्तिसर्तिशदसदांपिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः।ज्ञाजनोर्जा।प्वादीनांह्रस्वः।मीनातेर्निगमे।मिदेर्गुणः।जुसिच।सार्वधातुकार्द्धधातुकयोः।जाग्रोऽविचिण्णल्‌ङित्सु।पुगन्तलघूपधस्यच।नाभ्यस्तस्याचिपितिसार्वधातुके।भूसुवोस्तिङि।उतोवृद्धिर्लुकिहलि।ऊर्णोतेर्विभाषा।गुणोऽपृक्ते।तृणह‌इम्।ब्रुव‌ईट्र।यङोवा।तुरुस्तुशम्यमःसार्वधातुके।अस्तिसिचोऽपृक्ते।बहुलंछन्दसि।रुदश्चपञ्चभ्यः।अड्गार्ग्यगालवयोः।अदःसर्वेषाम्।अतोदीर्घोयञि।सुपिच।बहुवचनेझल्येत्।ओसिच।आङिचापः।संबुद्धौच।अम्बार्थनद्योर्ह्रस्वः।ह्रस्वस्यगुणः।जसिच।ऋतोङिसर्वनामस्थानयोः।घेर्ङिति।आण्‌नद्याः।याडापः।सर्वनाम्नःस्याढ्रस्वश्च।विभाषाद्वितीयातृतीयाभ्याम्।ङेराम्नद्यान्नीभ्यः।इदुद्भ्याम्।औत्।अच्चघेः।आङोनाऽस्त्रियाम्।णौचङ्‌युपधायाह्रस्वः।नाग्लोपिशास्‌वृदिताम्।भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्।लोपःपिबतेरीच्चाभ्यासस्य।तिष्ठतेरित्।जिघ्रतेर्वा।उर्ऋत्।नित्यंछन्दसि।दयतेर्दिगिलिटि।ऋतश्चसंयोगादेर्गुणः।ऋच्छत्यॄताम्।शॄदॄप्रांह्रस्वोवा।केऽणः।नकपि।आपोन्यतरस्याम्।ऋदृशोऽङिगुणः।अस्यतेस्थुक्।श्वयतेरः।पतःपुम्।वच‌उम्।शीङःसार्वधातुकेगुणः।अयङ्‌यिक्‌ङिति।उपसर्गाद्ध्रस्व‌ऊहतेः।एतेर्लिङि।अकृत्सार्वधातुकयोर्दीर्घः।च्वौच।रीङ्ऋतः।रिङ्शयग्‌लिङ्क्षु।गुणोर्त्तिसंयोगाद्योः।यङिच।ईघ्राध्मोः।अस्यच्वौ।क्यचिच।अशनायोदन्यधनायाबुभुक्षापिपासागर्द्धेषु।नच्छन्दस्यपुत्त्रस्य।दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति।अश्वाघस्यात्।देवसुम्नयोर्यजुषिकाठके।कव्यध्वरपृतनस्यर्चिलोपः।द्यतिस्यतिमास्थामित्तिकिति।शाछोरन्यतरस्याम्।दधातेर्हिः।जहातेश्चक्त्वि।विभाषाछन्दसि।सुधितवसुधितनेमधितधिष्वधिषीयच।दोदद्‌घोः।अच‌उपसर्गात्तः।अपोभि।सःस्यार्द्धधातुके।तासस्त्योर्लोपः।रिच।ह‌एति।यीवर्णयोर्द्दीधीवेव्योः।सनिमीमाघुरभलभशकपतपदामच‌इस्।आप्‌ज्ञप्यृधामीत्।दम्भ‌इच्च।मुचोऽकर्मकस्यगुणोवा।अत्रलोपोभ्यासस्य।ह्रस्वः।हलादिःशेषः।शर्पूर्वाःखयः।कुहोश्चुः।नकवतेर्यङि।कृषेश्छन्दसि।दाधर्त्तिदर्द्धर्त्तिदर्द्धर्षिबोभूतुतेतिक्तेलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीतिच।उरत्।द्युतिस्वाप्योःसंप्रसारणम्।व्यथोलिटि।दीर्घ‌इणःकिति।अत‌आदेः।तस्मान्नुड्‌द्विहलः।अश्नोतेश्च।भवतेरः।ससूवेतिनिगमे।निजांत्रयाणांगुणःश्लौ।भृञामित्।अर्त्तिपिपर्त्योश्च।बहुलंछन्दसि।सन्यतः।ओःपुयण्ज्यपरे।स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनांवा।गुणोयङ्लुकोः।दीर्घोकितः।नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्।नुगतोनुनासिकान्तस्य।जपजभदहदशभञ्जपशांच।चरफलोश्च।उत्परस्यातः।तिच।रीगृदुपधस्यच।रुग्रिकौचलुकि।ऋतश्च।सन्वल्लघुनिचङ्परेऽनग्लोपे।दीर्घोलघोः।अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्।विभाषावेष्टिचेष्ट्योः।ईचगणः।सर्वस्यद्वे।तस्यपरमाम्रेडितम्।अनुदात्तंच।नित्यवीप्सयोः।परेर्वर्जने।प्रसमुपोदःपादपूरणे।उपर्यध्यधसःसामीप्ये।वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु।एकंबहुव्रीहिवत्।आबाधेच‌।कर्म्मधारयवदुत्तरेषु।प्रकारेगुणवचनस्य।अकृच्छ्रेप्रियसुखयोरन्यतरस्याम्।यथास्वेयथायथम्।द्वन्द्वंरहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु।पदस्य।पदात्।अनुदात्तंसर्वमपादादौ।आमन्त्रितस्यच।युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ।बहुवचनस्यवस्नसौ।तेमयावेकवचनस्य।त्वामौद्वितीयायाः।नचवाहाहैवयुक्ते।पश्यार्थैश्चानालोचने।सपूर्वायाःप्रथमायाविभाषा।तिङोगोत्रादीनिकुत्सनाभीक्ष्ण्ययोः।तिङ्ङतिङः।नलुट्।निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्।नहप्रत्यारम्भे।सत्यंप्रश्ने।अङ्गाप्रातिलोम्ये।हिच।छन्दस्यनेकमपिसाकाङ्क्षम्।यावद्यथाभ्याम्।पूजायांनानन्तरम्।उपसर्गव्यपेतंच।तुपश्यपश्यताहैःपूजायाम्।अहोच।शेषेविभाषा।पुराचपरीप्सायाम्।नन्वित्यनुज्ञैषणायाम्।किंक्रियाप्रश्नेनुपसर्गमप्रतिषिद्धम्।लोपेविभाषा।एहिमन्येप्रहासेऌट्।जात्वपूर्वम्।किंवृत्तंचचिदुत्तरम्।आहोउताहोचानन्तरम्।शेषेविभाषा।गत्यर्थलोटाऌण्‌नचेत्कारकंसर्वान्यत्।लोट्च।विभाषितंसोपसर्गमनुत्तमम्।हन्तच।आम‌एकान्तरमामन्त्रितमनन्तिके।यद्धितुपरंछन्दसि।चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः।चादिषुच।क्ष।क्ष।क्ष।क्ष।क्ष।क्ष।एकान्याभ्यांसमर्थाभ्याम्।यद्वृत्तान्नित्यम्।पूजनात्पूजितमनुदात्तंकाष्ठादिभ्यः।सगतिरपितिङ्।कुत्सनेचसुप्यगोत्रादौ।गतिर्गतौ।तिङिचोदात्तवति।आमन्त्रितंपूर्वमविद्यमानवत्।नामन्त्रितेसमानाधिकरणेसामान्यवचनम्।विभाषितंविशेषवचनेबहुवचनम्।पूर्वत्रासिद्धम्।नलोपःसुप्‌स्वरसंज्ञातुग्विधिषुकृति।नमुने।उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य।एकादेश‌उदात्तेनोदात्तः।स्वरितोवाऽनुदात्तेपदादौ।नलोपःप्रातिपदिकान्तस्य।नङिसंबुद्ध्योः।मादुपधायाश्चमतोर्वोऽयवादिभ्यः।झयः।संज्ञायाम्।आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती।उदन्वानुदधौच।राजन्वान्सौराज्ये।छन्दसीरः।अनोनुट्।नाद्‌घस्य।कृपोरोलः।उपसर्गस्यायतौ।ग्रोयङि।अचिविभाषा।परेश्चघाङ्कयोः।संयोगान्तस्यलोपः।रात्सस्य।धिच।झलोझलि‌।ह्रस्वादङ्गात्।इट‌ईटि।स्कोःसंयोगाद्योरन्तेच।चोःकुः।होढः।दादेर्धातोर्घः।वाद्रुहमुहष्णुहष्णिहाम्।नहोधः।आहस्थः।व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छ्शांषः।एकाचोबशोभष्‌झषन्तस्यस्ध्वोः।दधस्तथोश्च।झलांजशोन्ते।झषस्तथोर्द्धोऽधः।षढोःकःसि।रदाभ्यांनिष्ठातोनःपूर्वस्यचदः।संयोगादेरातोधातोर्यण्वतः।ल्वादिभ्यः।ओदितश्च।क्षियोदीर्घात्।श्योऽस्पर्शे।अञ्चोऽनपादाने।दिवोऽविजिगीषायाम्।निर्वाणोऽवाते।शुषःकः।पचोवः।क्षायोमः।प्रस्त्योन्यतरस्याम्।अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः।नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्।नध्याख्यापॄमूर्च्छिमदाम्।वित्तोभोगप्रत्यययोः।भित्तंशकलम्।ऋणमाधमर्ण्ये।नसत्तनिषत्तानुत्तप्रतूर्त्तसूर्त्तगूर्त्तानिछन्दसि।क्विन्प्रत्ययस्यकुः।नशेर्वा।मोनोधातोः।म्वोश्च।ससजुषोरुः।अवयाःश्वेतवाःपुरोडाश्च।अहन्।रोऽसुपि।अम्नरूधरवरित्युभयथाछन्दसि।भुवश्चमहाव्याहृतेः।वसुस्रंसुध्वंस्वनडुहांदः।तिप्यनस्तेः।सिपिधातोरुर्वा।दश्च।र्वोरुपधायादीर्घ‌इकः।हलिच।उपधायांच।नभकुर्छुराम्।अदसोऽसेर्दादुदोमः।एत‌ईद्बहुवचने।वाक्यस्यटेःप्लुत‌उदात्तः।प्रत्यभिवादेऽशूद्रे।दूराद्धूतेच।हैहेप्रयोगेहैहयोः।गुरोरनृतोनन्त्यस्याप्येकैकस्यप्राचाम्।ओमभ्यादाने।येयज्ञकर्मणि।प्रणवष्टेः।याज्यान्तः।ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः।अग्नीत्प्रेषणेपरस्यच।विभाषापृष्टप्रतिवचनेहेः।निगृह्यानुयोगेच।आम्रेडितंभर्त्सने।अङ्गयुक्तंतिङाकाङ्क्षम्।विचार्यमाणानाम्।पूर्वंतुभाषायाम्।प्रतिश्रवणेच।अनुदात्तंप्रश्नान्ताभिपूजितयोः।चिदितिचोपमार्थेप्रयुज्यमाने।उपरिस्विदासीदितिच।स्वरितमाम्रेडितेसूयासंमतिकोपकुत्सनेषु।क्षियाशीःप्रैषेषुतिङाकाङ्क्षम्।अनन्त्यस्यापिप्रश्नाख्यानयोः।प्लुतावैच‌इदुतौ।एचोऽप्रगृह्यस्यादूराद्धूतेपूर्वस्यार्द्धस्यादुत्तरस्येदुतौ।तयोर्य्वावचिसंहितायाम्।मतुवसोरुसम्बुद्धौछन्दसि।अत्रानुनासिकःपूर्वस्यतुवा।आतोटिनित्यम्।अनुनासिकात्परोऽनुस्वारः।समःसुटि।पुमःखय्यम्परे।नश्छव्यप्रशान्।उभयथर्क्षु।दीर्घादटिसमानपादे।नॄन्पे।स्वतवान्पायौ।कानाम्रेडिते।ढोढेलोपः।रोरि।खरवसानयोर्विसर्जनीयः।रोःसुपि।भोभगोअघोअपूर्वस्ययोशि।व्योर्लघुप्रयत्नतरःशाकटायनस्य।लोपःशाकल्यस्य।ओतोगार्ग्यस्य।उञिचपदे।हलिसर्वेषाम्।मोंऽनुस्वारः।नश्चापदान्तस्यझलि।मोराजिसमःक्वौ।हेमपरेवा।नपरेनः।ङ्णोःकुक्‌टुक्‌शरि।डःसिधुट्।नश्च।शितुक्।ङमोह्रस्वादचिङमुण्नित्यम्।मय‌उञोवोवा।विसर्जनीयस्यसः।शर्प्परेविसर्जनीयः।वाशरि।कुप्वोकपौच।सोपदादौ।इणःषः।नमस्पुरसोर्गत्योः।इदुदुपधस्यचाप्रत्ययस्य।तिरसोन्यतरस्याम्।द्विस्त्त्रिश्चतुरितिकृत्वोर्थे।इसुसोःसामर्थ्ये।नित्यंसमासेऽनुत्तरपदस्थस्य।अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य।अधःशिरसीपदे।कस्कादिषुच।छन्दसिवाऽप्राम्रेडितयोः।कःकरत्करतिकृधिकृतेष्वनदितेः।पञ्चम्याःपरावध्यर्थे।पातौचबहुलम्।षष्ठ्याःपतिपुत्त्त्रपृष्ठपारपदपयस्पोषेषु।इडायावा।अपदान्तस्यमूर्द्धन्यः।सहेःसाढःसः।इण्कोः।नुम्बिसर्जनीयशर्व्यवायेपि।आदेशप्रत्यययोः।शासिवसिघसीनांच।स्तौतिण्योरेवषण्यभ्यासात्।सःस्विदिस्वदिसहीनांच।प्राक्‌सितादड्व्यवायेऽपि।स्थादिष्वभ्यासेनचाभ्यासस्य।उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्।सदिरप्रतेः।स्तन्भेः।अवाच्चालम्बनाविढूर्ययोः।वेश्चस्वनोभोजने।परिनिविभ्यःसेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्।सिवादीनांवाड्व्यवायेपि।अनुविपर्यभिनिभ्यःस्यन्दतेरप्राणिषु।वेःस्कन्देरनिष्ठायाम्।परेश्च।परिस्कन्दःप्राच्यभरतेषु।स्फुरतिस्फुलत्योर्निर्निविभ्यः।वेःस्कभ्नातेर्नित्यम्।इणःषीध्वंलुङ्लिटांधोङ्गात्।विभाषेटः।समासेङ्गुलेःसङ्गः।भीरोःस्थानम्।अग्नेःस्तुत्‌स्तोमसोमाः।ज्योतिरायुषःस्तोमः।मातृपितृभ्यांस्वसा।मातुःपितुर्भ्यामन्यतरस्याम्।अभिनिसस्तनःशब्दसंज्ञायाम्।उपसर्गप्रादुर्भ्यामस्तिर्यच्परः।सुविनिर्दुर्भ्यःसुपिसूतिसमाः।निनदीभ्यांस्नातेःकौशले।सूत्रंप्रतिष्णातम्।कपिष्ठलोगोत्रे।प्रष्ठोऽग्रगामिनि।वृक्षासनयोर्विष्टरः।छन्दोनाम्निच।गवियुधिभ्यांस्थिरः।विकुशमिपरिभ्यःस्थलम्।अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्द्दिव्यग्निभ्यःस्थः।सुषामादिषुच।एतिसंज्ञायामगात्।नक्षत्राद्वा।ह्रस्वात्तादौतद्धिते।निसस्तपतावनासेवने।युष्मत्तत्ततक्षुःष्वन्तःपादम्।यजुष्येकेषाम्।स्तुतस्तोमयोश्छन्दसि।पूर्वपदात्।सुञः।सनोतेरनः।सहेःपृतनर्त्ताभ्यांच।नरपरसृपिसृजिस्पृशिस्सृहिसवनादीनाम्।सात्पदाद्योः।सिचोयङि।सेधतेर्गतौ।प्रतिस्तब्धनिस्तब्धौच।सोढः।स्तम्भुसिवुसहांचङि।सुनोतेःस्यसनोः।सदिष्वञ्जोःपरस्यलिटि।निव्यभिभ्योड्व्यवायेवाछन्दसि।रषाभ्यांनोणःसमानपदे।अट्कुप्वाङ्नुम्व्यवायेपि।पूर्वपदात्संज्ञायामगः।वनंपुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः।प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योसंज्ञायामपि।विभाषौषधिवनस्पतिभ्यः।अह्नोऽदन्तात्।वाहनमाहितात्।पानंदेशे।वाभावकरणयोः।प्रातिपदिकान्तनुम्विभक्तिषुच।एकाजुत्तरपदेणः।कुमतिच।उपसर्गादसमासेऽपिणोपदेशस्य।हिनुमीना।आनिलोट्।नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषुच।शेषेविभाषाकखादावषान्त‌उपदेशे।अनितेः।अन्तः।उभौसाभ्यासस्य।हन्तेरत्पूर्वस्य।वमोर्वा।अन्तरदेशे।अयनंच।छन्दस्यृदवग्रहात्।नश्चधातुस्थोरुषुभ्यः।उपसर्गाद्बहुलम्।कृत्यचः।णेर्विभाषा।हलश्चेजुपधात्।इजादेःसनुमः।वानिंसनिक्षनिन्दाम्।नभाभूपूकमिगमिप्यायिवेपाम्।षात्पदान्तात्।नशेःषान्तस्य।पदान्तस्य।पदव्यवायेपि।क्षुभ्नादिषुच।स्तोःश्चुनाश्चुः।ष्टुनाष्टुः।नपदान्ताट्टोरनाम्।तोःषि।शात्।यरोनुनासिकेनुनासिकोवा।अचोरहाभ्यांद्वे।अनचिच।नादिन्याक्रोशेपुत्रस्य।शरोचि।त्रिप्रभृतिषुशाकटायनस्य।सर्वत्रशाकल्यस्य।दीर्घादाचार्याणाम्।झलांजश्झशि।अभ्यासेचर्च्च।खरिच।वावसाने।अणोप्रगृह्यस्यानुनासिकः।अनुस्वारस्यययिपरसवर्णः।वापदान्तस्य।तोर्लि।उदःस्थास्तम्भोःपूर्वस्य।झयोहोन्यतरस्याम्।शश्छोटि।हलोयमांयमिलोपः।झरोझरिसवर्णे।उदात्तादनुदात्तस्यस्वरितः।नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्।अअइति।